________________
विज्ञप्तिलेखसंग्रह धानास्तत्रापि दिनदशकं स्थितिमजीघटाम । अथ ततः प्रचल्यातिदुरन्तमहामार्गसागरमतिक्रमयन्तः, क्रमेण सप्तरुद्राख्यमहाप्रवाहमयं जलनिवेशमक्लेशेनैव क्रोशचत्वारिंशत्प्रमाणं तरीभिरतिवाहयन्तो यथाक्रमं चडम्यमाणाः श्रीदेवपालपरपत्तनं प्राविशाम । तत्रत्य-मदपक्षीय-सं० घटसिंहादि-खरतरपक्षीय-सा० सारङ्गादि-विविधशुद्धश्रद्धश्राद्धसङ्घन घुम* घुमायमानघनतूर्यम्, गुमगुमायमानगन्धर्वम्, ब्रटन्त्रटायमानकाहलम्, दमदमायमानमर्दलम् , ढमढमायमानढोल्लम्, प्रौढीभवजयजयरवं प्रवेशोत्सवमन्वबोभूयामहि च । तत्रापि कोटीपुरवत् तानि तानि साधर्मिकवात्सल्यसङ्घपूजादीनि सङ्घपत्युचितानि निखिलान्यपि करणीयानि सङ्घपतिमहाधरादिभिस्तथा चक्राणानि यथा श्रीजिनशासनस्य सङ्घस्य साधूनां श्रावकाणां च प्रशंसोल्लापः खपरपक्षीयेषु प्रोल्ललास । तदेवं श्रीजिनशासनं भासयन् 10 सङ्घस्तत्र दशदिनी स्थितिमकरोत् । ततश्च तत्रत्यसङ्घलोकाग्रहेण तथाविधां तत्र योग्यतां मत्वा मेघराजगणिः सत्यरुचिगणि-कुलकेसरिमुनि-रत्नचन्द्रक्षुल्लकैः सहितश्चतुर्मासी स्थापितः। स च यावत्साम्प्रतं तत्रत्यसङ्घन सम्प्रहेठितोऽस्मदुपकण्ठं विजयी समायासीदिति।
___ [तीर्थयात्राप्रत्यावर्तन - स्वस्थानप्रवेशवर्णना-] 15६१३. अथातो वयं सह सहागतेन तेनैव सङ्घन सहसा प्रचेलिवांसः। क्रमेण श्रीमद्देवगुरुप्रासादसान्निध्यबोहित्थेनातिदुरुत्तरमहत्तरसरणिसागरं सुखसुखेनाकुतोभयाः समुल्लङ्घयन्तः, पदे पदे गमनावसरपरिचितानि निवासस्थानानि निश्चिन्वन्तः, अविच्छिन्नैः प्रयाणविपाशाकूलङ्कषां पश्चान्मुञ्चन्तः, प्राक्प्रस्थानमङ्गलवेलापरिचितं पुरोपवनं प्राप्ताः । इतश्च श्रीसङ्घागमनकिंवदन्तीपानोल्लसदालादमेदुरः समस्तालस्यच्छिदुरः प्रस्तावोचितक्रियाविदुरः 20 श्रीफरीदपुरीयः सङ्घस्तत्कालमिलितान्यग्रामसङ्घश्च; किंबहुना?-सर्वोऽपि ग्रामश्च तीर्थयात्रापुण्यपवित्रिताङ्गसङ्घदिदृक्षयातितृषितलोचनः सम्मुखीनोऽत्यौत्सुक्यभावादागात् । ततश्च तमुचिताशीर्वादेन सह प्रमोदेन योजयन्तः सङ्घपतिसोदराभ्यां सा० पासदत्त-सा० हेमाभ्यामतिप्रीतिपराभ्यां पूगीफलनालिकेरादिबहुलताम्बूलादिदानेन सक्रियमाणसर्वजने, वाञ्छितदानेनायाचकीक्रियमाणे याचकलोके, जायमाने प्रवेशोत्सवे फरीदपुरमवापाम । 26 यावत्सर्वोऽपि सङ्घोऽनिर्वाच्यपरमालादसुधाम्भोधौ मग्न इवाभूत् । तद्दर्श च वयमपि सिद्धिसमीहितत्वान्निरुपमसमाधिभाजोऽजनिष्महि ।
अपि चमनसि कृत्य जिनेश्वरवन्दनं प्रचलिता यत एव वयं मुदा।।
अभिनिनंसिततीर्थनमस्यया सुफलिताभिमतास्तत आगताः ॥ ११७॥ ७० सिद्ध्यन्तीशि कार्याणि प्रायेणोद्यमयोगतः । स चाप्यपेक्षते पुण्यं तच्च सङ्के प्रतिष्ठितम् ॥ ११८ ॥
॥ इति श्रीविज्ञप्तित्रिवेण्यां तीर्थयात्रार्थसमर्थिका
गङ्गातरङ्गाख्या द्वितीया वेणिः ॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org