________________
विज्ञप्तिलेखसंग्रह
अपरं चनद्यो नीचरता दुरापपयसः कूपाः पयोराशयः, क्षाराः क्षुद्रबकोटसङ्कटतटोद्देशास्तटाका अपि । भ्रान्त्वा भूतलमाकलय्य सकलानम्भोनिवेशानिह, त्वां भो मानस ! संस्मरन्नुपगतो हंसोऽयमानन्द्यताम् ॥९५॥ पुनर्विवेकमुज्जीवयितुमियमन्योक्तिः
रे चूत ! नूतन मदं मलिनानुकूल ! त्वां वर्णयन्तु कवयो न वयं वयस्य । शुक्लच्छदो यदिह शैवलभुग मरालो रोलम्बकोकिलकुलं कुसुमौर्द्धिनोषि ॥ ९६ ॥
तथाअये वापीहंसा निजवसतिसङ्कोचपिशुनं, कुरुध्वं मा चेतो वियति वलितान् वीक्ष्य विहगान् ।
अमी सारङ्गास्ते भुवनमहनीयव्रतभृतो, निरीहाणां येषां तृणमिव भवन्त्यम्बुनिधयः ॥ ९७ ॥ ॥ इत्यादिभिर्नव-पुराणैः सूक्तैर्नृपमनोऽनुजीवितं यावत्तावता तत्तल्लक्षणसाहित्यादिरसपरिमलितमतिर्नृपतिरमोघगङ्गाप्रवाहानुकारिण्या तत्तदूप्रत्यूहाम्वुसारिण्या प्रवीणोचितवाण्या पश्यत्सु पार्षयेषु साशङ्कमिव तिष्ठत्सु राजकीयेषु विद्वत्सु सहास्माभिः खयमेव क्षणं गोष्ठीसुखमन्वभूत्।
तदानीं च5 स कोऽपि न सदो मध्ये मूखों वा यदि पण्डितः । बालो वृद्धः पुमान् स्त्री वा यो नाश्चर्यरसं पपौ ॥९८॥ ६१०. अथ विद्याविनोदप्रियेण राज्ञा सज्ञापिताः सभासदो विद्वांसो ब्राह्मणा केऽपि केऽपि राजन्याश्च सम्भूय यत्तत् फल्गुवल्गितप्रायं सम्यग्रूपं वा प्रष्टुं सहसोपस्थिताः। ततश्च तान् प्रश्नानुरूपोत्तराधानेन च्युतमदनिभानिव निरभिमानान् मनागापाद्याऽन्तराले चेदमवदाम
के दारपोषणरताः ? कं बलवन्तं न बाधते शीतम् ? । कं संजघान विष्णुः ? का शीतलवाहिनी गङ्गा ?॥९९॥ १० जीवन्ति जन्तवः केन ? धातूनां सम्भवः कुतः ? । बुधानां वर्ण्यते काचित् ययोक्तमपि नोह्यते ॥ १० ॥
विकल्पार्थापकः कोऽथों विनाशः शङ्कयते कुतः । पद्मोत्पत्तिः कुतः कीदृग् दुस्थः सर्वत्र वारितः ॥ १०१॥ (-इति प्रश्नोत्तराणि।) कृपणोऽपि नृपार्थ्यः स्यादुदारस्यापि लौल्यता । भावाभावेन यस्यास्यादाख्यातोऽपि न बुध्यते ॥ १०२॥ (-प्रहेलिका ।) काचिहान्तःप्रियविप्रयोगमसासहिः प्राप्य तरुं प्रफुल्लम् ।
ज्वलद्वियोगाग्निरियं व्यहासीच्छायां तदीयामपि किं निदाघे ? ॥ १०३ ॥ (- भावालङ्कारः।) इत्यादिपद्यानां प्रत्युत्तरदानमूकान् विदग्धमन्याँस्ताँस्तान् यावदुदनैष्म, तावदेकः काश्मीरदेशीयः कुशाग्रीयमत्यवगाहितविततप्रमाणग्रन्थस्तार्किकचक्रचूडामणिमन्यश्छलजातिप्रभृत्युल्लापमुखरः कश्चिद्विपश्चित् सहास्माभिः स्वपक्ष-परपक्षसाधनदूषणाभ्यां चिरं निश्चितवाग्विवदितुं लग्नो महताऽऽटोपेन । सोऽपि, अचिन्त्यश्रीपूर्वगुरुसान्निध्यसन्नद्धससम्बद्धवामात्रेण प्रतिहतवार वीक्षापन्न इव क्षणं क्षोणीशाध्यक्षमेव सितभिर्ननुनिनीषुपादलग्नपाणिरिदमुचैरुच्चचार । यतः-'भो! जैनानां पुरः कोऽहं वराकः, क्षमध्वमागः । अथेत्यादिसरसेष्टगोष्ठीप्रकारेण परमप्रीतितन्त्वनुस्यूतमना मनुजेश्वरोऽस्मत्सनाथस्य सङ्घस्य
Jain Education Intemational
Education International
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org