________________
विज्ञप्तित्रिवेणि
अपि चकापि-जम्बीरदाडिमाम्राणि नारङ्गबदराणि च । पाकिमानि विलोक्य स्यालोला कस्य न लोलुपा ? ॥ ५३॥
फलानां कुसुमानां च कालाकालानपेक्षया । प्रसूतिः परमा दृष्टा तत्तीर्थातिशयादिव ॥ ५४॥ खजूरीदाडिमीद्राक्षारम्भाभम्भायिकादयः । छायां कुर्वन्ति सङ्घस्य खाद्यं च ददते तथा ॥ ५५ ॥ विनापि जालदी वृष्टिं निर्झरौघाः पदे पदे । मन्ये तैर्गिरयः सङ्घातिथ्यं कर्तुमुपस्थिताः ॥ ५६ ॥
अपि चवहज्झरे चूतमहीरुहस्तले विश्रामयन् पान्थजनः पदे पदे । फलानि मिष्टानि यथेच्छमाहरन् खगेहसाध्यं सुखमश्नुते क्षणम् ॥ ५७ ॥
एकतश्चउदुम्बरवटप्लक्षाः परोलक्षाः पुरः स्थिताः । विश्रामस्थानमा नां सज्जना इव मानिताः ॥ ५८॥ श्रीफलाश्च फलैः स्वीयैर्निजपादतलस्थितम् । टाञ्चक्यभग्नशिरसं त्रासयन्ति खला इव ॥ ५९॥ अस्पृष्टमध्याः सूरस्य करैः क्वापि प्रसारिभिः । बिभ्रते कुलनारीणामाचारं किल कन्दराः ॥ ६॥
अपि चअभयामलकीमुख्यवृक्षावाप्तफलैः क्वचित् । गान्धिकापणनामापि शङ्के विस्मारितं जनैः ॥ ६१ ॥
अपरं चपाद्याः कर्करिकाः क्वापि पत्सुखा वालुकाः क्वचित् । दृषत्खण्डाश्च तीक्ष्णाग्राः स्वोचितं चलतां व्यधुः ॥६२॥ क्वापि समा विषमा वा क्वापि नीचैस्तथोन्नताः । नैकरूपा भुवः शैले दशा इव भवेऽङ्गिनाम् ॥ ६३॥ कापीक्षुशाकटस्तोमः तिल्यं भागीणमेकशः । कौद्रवीणं च मौद्गीनं शालेयं क्वापि शाल्यते ॥ ६४ ॥
तदित्थं स्थाने स्थाने नवीना नवीना वनराजीः परिचिन्वन्तस्तदीयाभिः पिच्छलाभिश्छायाभिस्तपनातपप्रसरागोचरीभवन्तः पर्वतीयान् जनानिव तदाचारान् शुचीन् साक्षात् ७ कर्वन्तः, अतिभीष्मग्रीष्मर्तमपि तथाविधदेशस्वाभाव्याच्छिशिरतमिव मन्वानाः. सखेन विपाशातटिनीं भूयोऽप्युत्तीर्य, पदे पदे समृद्धान् महाग्रामान सम्भावयन्तो दर्शनेन तदधीशांश्वाभिमुखमायातानुचितालापैश्च रञ्जयन्तः क्रमेण पातालगङ्गातटमन्वसाम ।
अपि चयस्यां हि जलयत्रेषु दृष्ट्वा सक्त्वादिपेषणम् । के नाम न प्रशंसन्ति दाक्ष्यं पर्वतवासिनाम् ॥ ६५॥ ५ पानीयमतिमुक्तानि जानुदनाऽम्बुवाहिता । सान्द्रो ध्वनिः प्रवाहस्योन्निद्रयेद् दूरगानपि ॥ ६६ ॥
तां च तथाभूतामनिहितेष्वपि खयोगसन्निहितेषु सुश्लिष्टश्लक्ष्णतलेषु निश्चलेषु गण्डशैलेषु परमयतनया कापि पादन्यासमुपकल्पयन्तो निरायासमुत्तीर्णाः ।
[नगरकोट्टपुरप्राप्ति - तदन्तःकृतप्रवेशवर्णनादि-] ६७. ततश्च पुनरकुण्ठानि गिरिशिरांसि त्वरितपादचारेण कुण्ठयन्त इव कापि तुङ्गतरगिरि- 30 शृङ्गमधिरूढा हेमकुम्भमालोपशोभितप्रभूतप्रासादपतिदर्शनीयं विविधस्थानमनोरम नेत्रानन्दामृतप्रपोपमानं श्रीमन्नगरकोद्दापरपर्यायं श्रीसुशर्मपुरमहातीर्थं दृग्गोचरीकृतवन्तः।
Jain Education Intemational
lain Education Intermational
For Private & Personal Use Only
www.jainelibrary.org
For Private & Personal Use Only