________________
विज्ञप्तित्रिवेणि
अपि चकोमलचनकाहारः कनकमयाभरणजातपरिहारः । मुग्धगतिर्व्यवहारो ग्राम्यजनेष्वेष आचारः ॥ २६॥ अदेयराजभागास्ते निरङ्कुशैकवृत्तयः । ग्रामीणा नागराँस्तस्मात् कथंकारं हसन्ति नः ॥ २७॥ चिरायुषः सुसंस्थानाः सुबद्धदृढसन्धयः । ते हि कृतयुगोत्पन्ननरेभ्य उद्धृता इव ॥२८॥
अपि चकृतनापितकर्माणो हलकर्षादिकर्मभिः । पाणिपादेषु नैधन्ते नखास्तेषां शिखा इव ॥ २९॥ महाकूपसमुद्रेभ्यो जलाकर्षणशेमुषी । दृष्टा ग्रामेयकेष्वेव यदि वा धूमयोनिषु ॥३०॥ कृष्णोर्णामयवस्त्राणि वसाना ग्रामवासिनः । माञ्जिष्ठेष्वपि वस्त्रेषु दृष्टा नित्यमनादराः ॥ ३१॥ शास्त्रशिक्षां विनाऽप्येषां मतिः स्फुरति निस्तुषा । आजन्मक्षीरपुष्टानामिदं लक्षणमादिमम् ॥ ३२॥
यत्र चयासां वराशयश्चोला वराशयश्च सुन्दरः । अतोऽल्पधनयोगेऽपि पौरीभ्योऽप्यधिकाः सुखैः ॥ ३३ ॥ चण्डातकैस्तु पामर्य आपादतललम्बिभिः । यान्ति सन्मार्जनीकार्य कुर्वन्योऽध्वन्ययत्नतः ॥ ३४ ॥ ग्रामस्त्रीणां न शृङ्गारो न संस्कारश्च तादृशः । तथापि तासां सौन्दर्य गुणाः प्रकृतिजाः खलु ॥ ३५ ॥ उच्चाश्चूडाः शिरस्युच्चैर्दधाना ग्रामयोषितः । या विनापि तदाधारं घटानुत्पाटयन्त्यलम् ॥ ३६॥ पशूनां परमा पुष्टिः क्षेत्रेषूत्पत्तिरुत्तमा । नव्यं रसायाः साद्गुण्यमहो ! देशस्य सौष्ठवम् ॥ ३७॥ पीयूषपानपर्याप्तिाम्याणां घुसदां तथा । तद्वासस्थानं यो ग्रामः स किं मन्येऽमरावती ॥ ३८॥ स्तन्यपानमवाल्येऽपि यथेच्छं दधिभोजनम् । घृतं च सलिलन्यायाद् ग्राम्याणामप्यहो ! सुखम् ॥ ३९॥ तदित्थं देशचर्यानुभवपारदृश्वरीं शेमुषी सङ्घटयन्तस्तज्जानपदमध्यगा एव यावत्कतिचिद्दिनानि स्थाने स्थाने विलम्बितवन्तः, तावदकस्मादेकतः पोषरेशयशोरथानीकस्य, अन्यतस्तु तुरुष्काधीशशकन्दरानीकस्य च सर्वतः-“इदमागतं कटकम् , इदमागतं कटकम् , नश्यते पला- 24 य्यते"-इत्यादितुमुलारवो विश्वभयंकरो वीप्साबहुलः सर्वत्र प्रसारमापेदानः। ततश्च क्षणं किंकर्तव्यताविमूढाः, पुनः प्रणिधेयप्रणिधानप्रधानीकृतमानसोत्साहबलाः, कथञ्चिदपलब्धतादृशोपायनिरपायास्तमस्काण्डमिव तादृगुदग्रभयं विड्वरडम्बरं सूर्योदयेनेव सङ्घपुण्योदयेन दूरमुज्जास्य सहसा पुनर्विपाशस्तटमुपसमृपिम । नाव्यां तां च क्षणात् सममापदा पारयित्वा कुमुदाख्यं घर्ट सङ्घद्ययन्तो मध्यदेश-जाङ्गलदेश-जालन्धरदेश-काश्मीरदेश-25 सीमासन्धिभूतं वाचारनिष्ठमहाजनपूतं हिरियाणाख्यमहास्थानमध्यासामासिम ।
[हिरियाणाख्यस्थाने कृतानां संघाधिपत्यादिपदानां वर्णना -] ६५. तत्र च शुचिभूप्रदेशे प्रधानधान्यक्षेत्रे महाजलाशयं समया कानुकयक्षायतनस्य नातिदूरे शादूलसच्छायशाल्मलिमहासालमूले माधवमासि धवलैकादशीवासरे सर्वोत्तमवेलायां प्रस्तुतशाखापुरवास्तव्येषु मिलितेषु महाजनमेलापकेषु, परःशतैर्भट्टचद्दादिभिरुद्-0 घाट्यमानेषु पुण्यपुरुषावदातेषु, मञ्जुलधवलमङ्गलप्रवृत्तासु तासु तासु नितम्बिनीषु, खेलनलीलामाकलयत्सु निखिलखलोच्छ्रङलग्रामखेलकेषु, गन्धर्वविद्यां विशदयत्सु गन्धर्वजनेषु, दानधर्मायोदूघुषितरोमसु जायमानेषु दातृजनवपुष्षु, पुष्यमाणेषु तैस्तैः कालोचितेषु तेषु
Jain Education Intemational
Education International
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org