________________
विज्ञप्तित्रिवेणि
५१
नोल्लसद्वहलकोलाहलनिनदैरासन्नवन निकुञ्जष्वकाण्डकल्पान्तापातातङ्कशङ्काशङ्कुश ल्यितमनसः सम्भावितापदः श्वापदाः कान्दिशीकाः कथञ्चित् कापि निलीयावतस्थिरे । अन्यच तीर्थयात्रामनोरथप्रथितपृथुप्रभावास्ताघस्यानघस्य श्रीसङ्घस्य क्रमस्पर्शवशोल्लसत्सुकृतेन निराकृतांहोव्रजं तु रजोऽप्युच्चैर्विचचार । तथा च- ।
नियतं सङ्घलोकाभिलत्तोद्भूतो रजोत्रजः । धन्यंमन्यतया मन्ये नृत्यति स्म नभोऽङ्गणे ॥५॥
एवं चाविच्छिन्नैरेव प्रयाणैर्निवृतिस्थानानि पुराणीव वनानि मुञ्चन् , वल्लभारागोचितानि तरुणचित्तानीव वप्रान्तराणि साक्षात्कुर्वन् , पच्यमानगोधूमसङ्कुलानन्त्यजपाटकानिव क्षेत्रसीम्नः सुदूरं त्यजन् , क्रमेण निश्चिन्दीपुरीपरिसरसरोवरान्तर्वर्तमानोद्दामविपिनोद्दण्डपद्मखण्डान्तरे कलहंसकलामनुभवन्निवासांचकार श्रीसङ्घः।।
अपि चकृताश्रितपरित्राणः सुरत्राणोऽस्ति भूधवः । परन्तपः पुरे तस्मिन्नाके नाकपतिर्यथा ॥ ६॥ सोऽथाऽऽकर्ण्य सकर्णानामग्रणीः सङ्घमागतम् । चित्रीयमाणहृदयो द्रष्टुं सोऽप्यौत्सुकायत ॥७॥ तुङ्गाङ्गतुरगारूढः प्रौढामात्यादिसङ्गतः । अदृष्टपूर्वीनिर्ग्रन्थानुपेत्योचितमाचरत् ॥८॥ अपूर्वदर्शनान् साधून् दर्श दर्श नरेश्वरः । विसिष्मिये समं पौरै राजहंसान् मर्यथा ॥ ९॥ तैस्तैस्तथाविधैर्धम्यरुपदेशैः सुरञ्जिताः । प्रमोदमेवं मनुजास्तदा पुरीश्वरादयः ॥१०॥ (-गुप्तक्रियः ।) 15 "वनमप्यभवद्धन्यं नगरी तु गरीयसी । प्रदेशोऽयं प्रशस्योऽभूदु येन यूयमुपागताः ॥ ११॥ पुरा श्रुताः स्थ गोष्ठीषु श्रुतिभ्यामभ्युपायतः । पुण्योदयेन नः प्राप्ताः साम्प्रतं दृष्टिगोचरम्" ॥१२॥ एवं स्तुत्वा च नत्वा च भूमानानन्दतुन्दिलः । सम्मान्य सङ्घपं वेगात् ततो धाम जगाम सः॥ १३ ॥ विपाशापयसा छिन्नपिपासाः सङ्घपूरुषाः । खगेहनिर्विशेषेण सुखेन प्रस्थितास्ततः ॥ १४ ॥
सर्वतो विसारिणी सरिलक्ष्मी वामतः साक्षात् कुर्वतामधोऽधो विविधपादपान् सञ्चरतां ॥ तेषाम् ,व्यतीते कियत्यपि पथि साधुरिव परमोदकः सचित्तप्रकाश इवालब्धमध्यः स्त्रीचरित्रप्रकार इवासुगहनः क्षत्रिय इव महासत्त्वाठ्यः क्रीडत्कुरुरुके किबकचक्राङ्गचक्रवालशालितपरिसरः विस्मेरारविन्दवृन्दो महानेको नदः पुरो दृग्गोचरमवततार । दृष्ट्वा चेत्यूहांचकृवांसःनूनं यानतया निषेव्य सुचिरं धातारमाऽऽतूतुषद्, हंसः स्वीयकपक्षिजातिनियतस्थानाय चाभ्यर्थयत् । तुष्टोऽसौ तदिदं पदं हि विदधे व्याधाद्यगम्यं क्वचित् , तस्मादत्र पतत्रिणः प्रमुदिताः क्रीडन्त्यहो निर्भरम् ॥१५॥ 25
परितोऽपि विसारिणा परितं पयसाऽत्यच्छगभीरभावभाजा । वनमेतदुदनराजधानीमिव सेवन्ति सुखं विहङ्गराजाः ॥१६॥
अपि चस्मितकोकनदं नदमभि रभसा सम्भूय सारसा एते । बिशमकरन्दास्वादनमत्ताः क्रीडन्ति निर्वीडम् ॥ १७॥ अभिकजमकरन्दमापतन्तीं स्थूलोन्नीलसशब्दभृङ्गमालाम् ।
अवलोक्य शिखी घनभ्रमेणोत्केको नृत्यति भासयत्कलापम् ॥ १८॥ एवं च समन्तान्नदश्रियं केनचिद्वनेचरेण वर्ण्यमानां श्रुत्वा द्रष्टुमिव रविरुचैः पुष्करदेशमारुरोह।
Jain Education Intemational
ation Intermational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org