________________
विज्ञप्तित्रिवेणि
३९
किं भाद्राम्बुधरा अमी समुदिता आश्वासयन्तो जगत् ?, किं वैताः फलभारभुग्नतनवः प्राप्ता भुवं स्खलताः । श्रीवामेयशिरस्ययत्नजनितां छत्रश्रियं बिभ्रत, इत्थं भ्रान्तिकराः स्फटाः सुमनसां कुर्वन्तु वो मङ्गलम् ॥२८॥
कीदृक्षे हि विधौ भवन्ति विफलाः पुंसा प्रयासाः कृताः ?, भानोरुत्तरदक्षिणोभयगतौ के कारणं वर्णिते ?। का विश्वं निजसङ्गमात् प्रकुरुते सौभाग्यभाग्योऽवलं ?,
को वा सेवकसत्फलः कलियुगे वामेयनेता जयी ॥ २९॥ (-प्रश्नोत्तरम् ।) श्रीवीरः पुरुषोत्तमः क्षपयतात् पापं नृपश्रेणिका,-सेव्याहिद्वितयः क्षमाभरधरः कल्याणकायं दधत् । यः सत्यागदयान्वितः प्रविलसत्सद्दर्शनोत्सर्पणात् , तं क्षिप्त्वा नरकं समाधिमुदितं स्वस्थं जगत् संव्यधात् ॥३०॥ अर्हन् सिद्धः प्रबुद्धः प्रकटगुणगणः पारगोऽनङ्गभेदी, वीरो विश्वाधिनाथः किशलयतु स वोऽतुल्यमाङ्गल्यमालाम् । व्योमेवाद्यापि यस्य प्रविदितमहिमोल्लासनं शासनं तत् , चित्रं सूर्याढ्यमप्युज्ज्वलसुशशिकुलं भाति निस्तारकं यत् ॥३१॥" - वर्द्धमानजिनेशस्य वचनाय नमोनमः । अज्ञानध्वान्तविध्वंसाद् तदेव दिवसायते ॥ ३२ ॥
दिन्नादितापसहितोऽपि हि तापहारी रुद्धप्रमादविसरोऽप्यमितप्रमादः ।
यो निर्द्धनोऽपि धनधान्यसमृद्धिहेतुनामस्मृतिर्नमतं तं गुरुमिन्द्रभूतिम् ॥ ३३॥ नमः क्षमाधरोद्घाय श्रीसुधर्महिमाद्रये । जज्ञे गौरीदृशी यस्मान् महाव्रतिमनःप्रिया ॥ ३४ ॥ श्रीमद्वीरजिनेशवंशविशदप्रासादशृङ्गाङ्गणे, रङ्गच्चारुसिताम्बरप्रविलसत्कीर्तिध्वजाबन्धुरे। सद्वृत्तः कलधौतकुम्भतुलनामुच्चैर्दधे यश्चिरं, प्रज्ञां पल्लवयत्वसौ गणधरः श्रीमान् सुधम्मी मम ॥ ३५॥
जयति जगन्ति पुनाना वाङ्मालाभिः सरस्वती देवी । करकृतमणिमिव कवयो विश्वं पश्यन्ति यदनुभवात् ॥३६॥ सदुक्तिमुक्ताफलताम्रपण्यै नमोनमः श्रीगुरुराजवाण्यै ।
जडखभावोऽपि हि यत्प्रसङ्गात् सिन्धुः स रत्नाकरतामवाप ॥ ३७॥ यदीयवागञ्जनस्य मनोदशि निवेशनात् । विन्दन्ति गूढमप्यर्थं जनास्तं गुरुमर्थये ॥ ३८॥ तदेवं सम्यगाराध्याऽऽराध्यपादान्महादरात् । लेखोऽयं लिख्यते किञ्चिद्गद्यपद्यमयो मया ॥३९॥ क मे तुच्छतमा बुद्धिर्महान् क्वायमुपक्रमः । तदहं मातुमिच्छामि कुम्भैरम्भोऽम्बुधेरपि ॥ ४० ॥ गुस्त्रसादतो यद्वा ममाप्यत्रास्ति योग्यता । भेकोऽपि हि भुजङ्गास्यं चुम्बेन्मात्रिकयोगतः ॥४१॥
विश्वाम्ब ! मे हृदि सरस्वति ! सन्निधेहि स्या[द् येन] सम्प्रति फलेग्रहिरुद्यमोऽयम् । यद्वा चकास्ति गुरुभक्तिरचिन्त्यशक्तिः सैव प्रमाणमखिलार्थविधौ ममास्तु ॥४२॥
[श्रीजिनभद्रसूरिसमधिष्ठित - गूर्जरदेश - तदीयराजधानीभूत - अणहिल्लपुरवर्णनम् ।] ६१. अस्ति समस्तशस्तवस्तुवास्तुभूतभारतविश्वम्भराविस्तारस्फुरत्तिलकायमानः स्फायभानः सकलसम्पत्त्या समानः स्पृहणीयतया खर्गलोकस्य, सत्पुरुष इव बहुलक्षणभासुरः, नाकलोक इव सुधास्थानसुन्दरः, शब्द इव प्राग्ग्रहरः सर्वविषयाणाम् , नदीपतिरिवेन्दि- 30 रासङ्गोल्लसदङ्गमहाशेषनागाधिरूढप्रौढपुरुषोत्तममहनीयाभ्यन्तरः, सगरभूपालमूर्तिमद्य
* अस्मिन् पादेऽक्षरद्वयं त्रुटितमस्ति । तच्चादौ 'स्याद्येन' इत्येवं सम्भवेत् ।
Jain Education Intemational
Education International
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org