________________
विज्ञप्तिमहालेख
३३
श्रेण्यां स्थिर श्रीगच्छगुरुपुण्य भावसारस्य, समाष्टकं समारभ्य श्रीगुरुपार्श्व प्राप्तमहा तीव्रब्रह्मव्रत कौक्षेयक विक्षिप्तमन्मथ भटविकारस्य, पूर्वमेव श्रीगच्छेन सह विहितसखिकारस्य, वर्षचतुष्टयमभिव्याप्याभ्युपजिगमिषितदीक्षाप्राग्भारस्य तदर्थग्रथितवर्षद्वय श्रीगुरुचरण परिचर्या - व्यापारस्य, अस्माभिरपि सकलकुटुम्बानुज्ञामुत्तरयद्भिर्वाढं विहित निर्वारस्य, पुनरपि कियान्त्यपि दिनानि दुर्मनायितेन निजकर्म्म सुस्पृष्टकर्म्मदृष्टान्तेन कृतगृहप्रचारस्य, साम्प्रतं भूयो- ' ऽपि श्रुत्वा श्रीतीर्थयात्रायां सर्वसङ्गमं संबोध्य स्खं कुटुम्बं लात्वा चानुज्ञां कृतश्री सङ्घपथानुसारस्य, श्रीसङ्गेन सह विशेषेणान्तरा लाभायितश्रीतीर्थयात्रासमर्जितपुण्यपुण्यसंभारस्य, निरुद्धकलत्रपुत्रवित्तबान्धवादिमूच्छद्गारस्य दर्शितभावसूरपुरुषाचारस्य, समर्थित सर्वपरीक्षाप्रकारस्य, मं०सीहाकुलालङ्कारस्य अभङ्गरसंवेगाधारस्य तितीर्षित संसारार्णव पारस्य मन्त्रीश्वरदान्दू पुत्रमत्रिखेतसिंह सुश्रावकस्य, श्रीमाल्हुशाख्यचाम्पासुश्रावकसुतस्य पद्मसिंहबालकस्य चास्माभिः श्रीआर्हती सर्वविरतिर्व्यतारि । तयोर्नाम्नी 'क्षेममूर्त्तिमुनि-पुण्यमूर्तिमुनि' इति । तथा
शङ्के श्रीविमलाचले गिरिवरे श्रीउज्जयन्ते तथा, जातो निष्क्रमणोत्सवो न यदिहाभूत् तत्र हेतुर्ह्यसौ । सौराष्ट्रे विषये सदुत्तमतमा तीर्थत्रयी गीयते, तस्याः श्रीऋषभेश- नेमिशशिनामत्रैव यत्सङ्गमः ॥ ८२ ॥
९४५. तदनु पदे पदे श्रीसङ्घपूजन साधम्मिक वात्सल्यरात्रि जागरादि महोत्सवरङ्गैः सविशेषनृत्यगीतवाद्य विनोदैश्च दक्षिणपूर्वायै मुग्धायायिव कियत्यै प्रजायै स्थिती, नूनं तथा संरम्भायथा श्रीतीर्थमन्वथ प्रचलत्येष इति भ्रममावहन् केषाञ्चित् परस्परोभयभ्रान्तिवलनप्रचलनपाक्षिकीं च समुत्पादयन्, नवलक्षद्वीपेनावासजलखातिकां समुत्तीर्य श्रीअद्भुतादिजिनादिजिनान् नमस्कृत्य, क्रमेणातिक्रम्य श्रीजिनरत्न सूरि-श्रीजिनकुशल सूरि - श्री तरुणप्रभसूरि सुगुरुपादप्रसाद साहाय्येन जनमनश्चमत्कारिणा जङ्गल भूवलयमिव दुस्तरमपि खोचितविरचनायाभ्यर्णीभूतंप्रभूत भीष्मकाष्ठिककटमपि, अनभिज्ञाध्यवसितासहन हसनावकाशमपि गृहाङ्गणवत् सुखेन दुर्गमं रणं श्रीशेरीषकपत्तने जगदेकजाग्रन्महिमानं श्रीलोडणपार्श्वजिनमनंसीत् । तत्र च सं० वीरेण महातीर्थवन्महामहिमां वर्णनीयतमविस्तारां कृत्वा पूर्वतीर्थविहितप्रभावनाविधीनामुपरि शातकौम्भश्रीकलशाधिरोपणं चेक्रीयाञ्चक्रे ।
[ पुनरागतसंघस्य पत्तननगर प्रवेशवर्णनम् । ]
६४६. तदनु श्रावणमासाद्यैकादश्यां श्रीसङ्घः सङ्घ पतिवीर कारित निष्क्रमणमहोत्सवाधिकतर महिमश्रीप्रवेशक महोत्सवपूर्व श्रीनरसमुद्रपत्तनमध्यं प्रविवेश । तदस्य श्रीप्रवेशकोत्सव - महिमा निस्सीमा कियती लिख्यते ? | यतः -
ते केऽप्युत्सवमेलिलोकविहिता आनन्दकोलाहला, - स्ते केऽपि द्रविणव्ययाः प्रतिपदं सुस्थानके स्थानके । ते केऽप्युन्नतिभावभावकतमा रीतिप्रकारा अहो !, ते केऽप्यन्वयसङ्घपत्तिसुगुरुश्रीसङ्घभाग्यस्तवाः ॥ ८३ ॥ प्रावर्त्तन्त नु यान् निमेषरहितैर्बाष्पाकुलैर्लोचनै, -धूतैश्चापि मुहुर्मुहुः स्वकरणत्राणैः किमु ध्यायिनः । एते साधुजनास्तथा खलजनाश्चित्ते विभिन्नाः परं, स्मारं स्मारमिहान्तरायममितं प्रावर्द्धयन्त द्विधा ॥ ८४ ॥
वि० म० ले० ५
Jain Education International
For Private & Personal Use Only
18
25
30
www.jainelibrary.org