________________
विज्ञप्तिमहालेख
२९ निरीक्षणेन निजनयनानि वचनागोचराद्भुतरसामृतदीर्घिकासु चेक्रीडयमानः पुलकाङ्करपक्ष्मलवपुर्महानन्दमन्दिरारोहणारोहणपद्धतिष्विव सोपानपतिषु स्पर्द्धया चटन् विहारमण्डपाङ्गणभूमिषु जगाम ।
[शत्रुञ्जयतीर्थाधिष्ठितश्रीयुगादिजिनदर्शनजातालादादिवर्णनम् । ] ६३७. दृष्टश्च सकलेन्द्रियाप्यायकः सकलत्रिलोकीमूलनायकः सकलश्रेयाश्रेणिप्रायका सक-5 लशर्ममालाप्रदायकः सकलापायनिकायबायकः सकलकलाधायकः वर्णनीयरूपः अवर्णनीयखरूपः सुखेन प्रणेमुषां प्राणिनां रागद्वेषद्विषन्तौ निग्रहीतुम् , इहलोकपरलोककामितार्थों समर्थयितुम् , लोकद्वयभये निराकर्तुम्, बहिरन्तः पवित्रयितुम् , स्वर्गापवर्गमार्गों प्रदर्शयितुम्, द्रव्यभावपूजे अङ्गीकर्तुम् , गृहीतरुचिरोद्धरद्विरूपो जगदादिमभूपो मारुदेवः श्रीयुगादिदेवः । ततश्च
वरप्रणामैः पञ्चाङ्गैरष्टाङ्गैरपि कैश्चन । दण्डप्रणतिभिः कैश्चित् स्पृशद्भिर्मेदिनीतलम् ॥ ६१ ॥ जैनदर्शनपाथोधिहर्षोल्लोलैर्विलोलितैः । सर्वतो लुठनैः कैश्चिद् बालकैरिव भूतले ॥ ६२॥ कोशीभूताम्बुजाकारैः करैः शिरसि रोपितैः । नमो नमो जिनायेति जल्पद्भिर्भासुरैः स्खरैः ॥ ६३ ॥ नाम नामं निजं शीर्ष भूयो भूयः प्रहर्षुलैः । कैश्चिदेवं प्रणम्योचैर्भावभङ्गीतरङ्गितैः ॥ ६४ ॥ सौरभाभोगसंयोगभरिताशेषदिङ्मुखैः । चारुवल्लीद्रुमोद्भूतैः कौसुमैर्मालिकाचयैः ॥ ६५॥ प्रत्यग्रनागवल्लीनां दलैः पूगीफलैः कलैः । सारगन्धरसाकारैर्नालिकेरैमनोहरैः ॥ ६६ ॥ सञ्जातपुलकाङ्करैर्भक्तिपूरैर्भूतान्तरैः । बीजपूरैर्गुणादूरैः परैश्च विपुलैः फलैः ॥ ६७ ॥ नवाङ्गयुक्तैरप्येकैरद्वैतोदारतान्वितैः । नवाङ्गमुक्तैः सुव्यक्तैरन्यैः सौवर्णटङ्ककैः ॥ ६८॥ प्रसूनैः काञ्चनैः काम्यैर्लोकलोचनषट्पदैः । मुक्तातारैर्महाहारैर्वृत्ताकारैर्विशेषकैः ॥ ६९ ॥ अहो ! नयनसौम्यत्वमहो ! आँस्यप्रसन्नता । अहो ! भालविशालत्वमहो! नीरागता तनोः ॥ ७॥ अहो प्रभावप्राकट्यं विश्वैश्वर्यमहो! अहो ! । अहो ! जगति पूज्यत्वमहो ! जगति गौरवम् ॥ ७१ ॥ अहो ! दयालुता काऽपि काऽप्यनिद्रालुता रुचि । शरण्यजनरक्षार्थं काऽप्यहो ! स्पृहयालुता ॥ ७२ ॥ इत्थं यथास्थितस्थूलगुणाविर्भावनापरैः । अर्थच्छन्दोऽक्षरन्यासविद्वज्जनमनोहरैः ॥ ७३ ॥ शुश्रूषुजनताश्रोत्रपीयूषरसवर्षिभिः । मेघगम्भीरनादेन कविभिश्च स्तवैर्नवैः ॥ ७४ ॥ संसारवासनापूरहृत्पूरापहृतात्मनाम् । सशर्करपयःप्रायग्विलासमुखप्रमः ॥ ७५॥ ऐहिकामुष्मिकानेककामितार्थसुरद्रुमः । श्रीसद्धेनैवमाहादाद् भेटितो भुवनाधिपः ॥ ७६ ॥
[सङ्घपतिमन्त्रिपूर्णमन्त्रिवीराकृततीर्थमहिमा - मालारोपणमहोत्सवादिवर्णनम् । ] ६३८. अनन्तरं च सङ्घपुरुषमन्त्रिपूर्ण-वीराभ्यां सकलश्रीसङ्घसहिताभ्यां निरन्तरं सुगन्धिजललपनचारुकाचघनसारमृगमदमिश्रितचन्दनद्रवविलेपनबहुलपरिमलाकृष्टासंनिकृष्टदिगन्तरसञ्चारिचञ्चरीकगणगीयमानगुणगणविकचचम्पककेतकविचकिलबकुलमालतीकुन्दमच- " कुन्दकल्हारहीवेरकशतपत्रिकासहस्रपत्रिकाविकखरेन्दीवरप्रमुखपुष्पप्रकरकृतमहापूजननिजकीर्तिनर्तकीदिवारोहणार्थप्रलम्बितगुणायमानमहामूल्यमहाध्वजप्रदानप्रासादद्वारशृङ्गारतोरणायमानजगतीजनवितानमनोनयनविनोदनविच्छित्तिविज्ञानमनोज्ञहृदयहारि
Jain Education Intemational
Jain Education Intermational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org