________________
विज्ञप्तिमहालेख
२३.
रसिकेन च शरीरेण समीक्षिषु पौरपञ्चजनराजिविलोललोचनेषु देव भूयं देशतः कुर्वाणासु राशीभूतासु सीमन्तिनीमालासु वामकरकमलदलतल पिहितलपनेषु, दक्षिणकरैरूर्द्धप्रलम्बितैरन्तरिक्षपथायाममिव प्रमातुं प्रवृत्तेषु, दानशौण्डपुरुषमुखाभिमुखपुनः पुनः प्रेष्यमाणेक्षणेषु, गाथार्यागीतिसुरीतिवृत्तकवित्वषट्पदादिबन्धुरबन्धमुक्तकप्रबन्धविचक्षणेषु विततोदात्तखरेण पापठ्यमानेषु मङ्गलपाठकेषु बहुत काम्बविक-तौरिक दौन्दभिक-झार्झरिकपाणविक मार्दङ्गिक-वैणविक वैपञ्चिक-सौरनारिक ढौल्लिक-प्रमुख शिल्पिसङ्घाताहन्यमाननिजनिजानवद्यवाद्यवृन्दपरिस्फुटदस्फुटसाटोपध्वनिडम्बरप्रमुखरितपौर सुधाकुट्टिमहयेष्वपि - – 'साध्विदं साध्विदं; क्रियत इदं क्रियत इदं; समुचितमिदं समुचितमिदं ; पुण्यमिदं पुण्यमिदम्' - इत्येवमनुमति - दातृत्वमाश्रितेषु प्रतिपदं मेदुरानन्ददायिषु लास्यताण्डवादिनृत्यं नरीनृत्यमानेषु कलाशालिषु खेलकेषु; अन्तरेण सङ्घपुरुषमन्दिरं पुरगोपुरं च सम्मर्दविगलितोष्णीषादिवसनशिरःकरोरःप्रभृतिनानाभरणेषु भूमितल भागमनुपेयिवत्सु मिलितामितजनतातोद्यकोलाहलारवप्राचुर्याद् विफलीभूते वचनव्यापारे, केवलं प्रवृत्ते भ्रूविक्षेपकरशिरः कम्पादिप्रकारेण प्रयोजनसञ्ज्ञाव्यवहारे, अहमहमिकया त्वरमाणभूचरतुरगरथनिकरचरणचालितपुरः सञ्चारिधूसर बहलरेणूत्करव्याजेन कौतुकधावमानस्खलित मानिनीजन त्रुटित हार विकीर्णमुक्ताफलप्रवालकलधूतरजतादिमणिकजालव्याजरचितविभूषायां सहप्रस्थितायां तीर्थयात्रानुरागेण नगरवसुन्धरायाम्, क्रमेणान्तःपुरमेव विगलितेषु दिनकाल कलालवकलापेषु, चिरं कुतूहलमवलोक्य साद्भुतं वृत्तान्तं चिकथयिषाविव द्वीपान्तरं जिगमिषिते गभस्तिमालिनि, पुष्कराजिरावलोक्यमानपरिमण्डरा कालसप्तच्छददलश्यामलबहुलमायूरातपत्रमिषेण विहितवेषपरावर्त्तेषु समायातेषु श्रुतमहोत्सवनिदिध्यासासमुत्सुकेषु द्वीपान्तरविहारिहरिणलाञ्छनेषु, प्रसृमराशोकपल्लवारुणसायंतनरागदम्भेन निभालनाध्यवसितासु धृताङ्गरागासु विचित्रा: म्बरधारिणीषु दिग्वधूषु, क्षणेनास्ताचलचूलान्तरिततरणिपश्चिमारुणकिरण किञ्चिदवकाशकुवलयमाला मलिनाङ्कुरित तिमिरवर्त्तिव्या सस्तो कोल्लसितसितकरोदय पिशुनपूर्वक कुन्भासबिलासिविचित्रयोपदेशेनान्तरितदर्शनैः श्रीजिनशासनप्र भावनाप्रहृष्टैः साधर्मिकानुरागिभिर्नभञ्चरैः, श्रीसङ्घमहोत्सव समवेतमानवश्रेणिपरस्परसम्बाधादिवातपवर्त्मश्रमसमुद्भूतोष्मस्वेदादिसन्तापनिर्वापेप्सया मोमुच्यमानासु गालितकुङ्कुममृगमदचन्दनद्रव सर्वतो धा- 2 रासु, तदनुक्रमेण पूर्वदिग्वर्णिनी ललाटपहरजततिलकायमाने प्रस्थितलोकसंमुखीना जिगमिषु, शुभायतिसुचिसुधारसधारावली धवलितकल्याणकलशायमाने श्रीदेवालय प्रथमार्चिचिषया प्राग्दिग्वनितया सहेलं गृहीतसचन्दनरसशुक्लीयमाने, सुमुदिते श्रीताराधिपतौ विमलोदयं समासेदुषि प्रस्फुरितवति च प्रतिदिशं प्रकाशायमाने, मूर्त्तिमति प्रतापानलकणोत्करे इव जागरूकदीपिकाविताने; किंबहुना -
लोकास्तोकतया प्रवृत्तवति चासंघर्ष भावेत्युरः पेषं वीक्ष्य विसंस्थुलाः प्रियतमाः सौवीः पराश्लेषतः । क्रुद्धा यत्र निवारिताः सहचरास्ताभिः प्रियाः साम्प्रतं युक्तायुक्त विचारणा यदि भवेत् स्नेहाय दत्तं जलम् ॥५१॥ भावाः केऽपि बभूवुरत्र ननु ते जाते यदीयस्तवे, तावन्तो घटिता नु वाद्यविधयो येषामुदारैः खरैः । ते केऽप्युत्सवराशयोऽजनिषत प्रेक्ष्यात्र यान् किञ्चिदामूको जल्पति संशृणोति बधिरः पङ्गुर्नरीनृत्यते ॥ ५२ ॥
Jain Education International
For Private & Personal Use Only
5
10
15
33
www.jainelibrary.org