________________
२२
विज्ञप्तिलेखसंग्रह समूहैर्विहिताह्नादम् , कचिद् द्विरदविशदरदखण्डैर्मण्डितम् , कचिद् भूरिरसरमणीयकटककाम्यम् , कचिल्लयस्तिमितैरिव समकलापटुभिर्विद्याधरवनितावृन्दैविधीयमाननाट्यरङ्गम् , कचित् केसरिकरिहरिप्रभृतिभिर्वनमृगपूगैर्विभ्रमकरम्, कचिच्च परितोरणप्रसक्तमत्तवारणम् , किं बहुना-संसारार्णवनिमजजन्तुजाततारणपोतायमानम् , मूर्तिमयपुण्यस्कन्धायमानम्, आकल्पविकल्प्यमानवर्णनाभिरपि लेशतः स्तूयमानगुणवितानम् , विचक्षणवर्णनार्हविविधवस्तुविस्तारालयं श्रीदेवालयम् ।। ६२६. ततश्च तस्मिन् श्रीदेवालये नानावनराजिमण्डलीलताग्रभागविकसितसितासितहरितपीतकुसुमस्तबकप्रसरदस्तोकविरोकपञ्चवर्णीभूतभासि श्रीमधुमासि, कुमुदिनीप्राणप्रियप्रस मरपीयूषभरवर्षिकौमुदीसमुदयप्रमोदितजन्तुलक्षेप्रथिमपक्षानुगामिगुणबहुलक्षे द्वितीयपक्षे, " सकलदुरितप्रवासरे षष्टीवासरे, विस्तारितविततकल्याणसुधाधारे श्रीसोमवारे, समाह्वानमिलितासु अविकलपुरप्रधानज्ञातिषु कुतुकाकृष्टचित्तवृत्तिप्रेरितासु पिण्डीभूतासु तासु तासु जातिसु, समुच्छलिते पञ्चविधातोद्यपश्चितोदये महति ध्वनिलये, निभृतवरसञ्चारितचतुवर्णकर्णामृतधारे प्रवर्त्तमाने च श्रीदेवगुरुसम्बन्धिनि कुशलकारिणि मङ्गलगीतोद्गारे, निर्मि
ताशेषसरासरनरनिकराक्षेपः श्रीवासक्षेपश्चक्रीय्यते स्मास्माभिः। ततश्च तत्र सविशेष15 श्रीवासक्षेपपूर्व पूर्वप्ररोपितधर्मपथः विहितमहाविघ्नौघमाथः कलिकश्मलक्षालनाद्वितीयपाथः श्रीप्रथमतीर्थाधिनाथः सविस्तरं निवेशयामहे ।।
तदनु च मन्त्रीश्वरवीरा-मत्रिसारङ्गसुश्रावकयोः श्रीजिनधर्मप्रभावकयोः श्रीसाधीश्वर्याविर्भावको वासक्षेपः समसूत्र्यत ।
[मन्त्रिवीरा-मन्त्रिसारसंचालितशत्रुजयतीर्थयात्रासंघप्रस्थानवर्णना । ] ॥ ६२७. अनन्तरं ताभ्यां सङ्घपुरुषाभ्यां निजौदार्यगुणसमुत्पादितसुपर्वपादपरुषाभ्यां परःसहमहायोग्यैरीश्वरलोकोपभोग्यैर्विशिष्टवसनैः, समतिक्रान्तगणनाप्रकारैः प्ररोप्यमाणयशःप्रासादानुरूपवृत्तखरूपकलसा(शा)कारैर्मचुलसरसनालिकेरवारैः, अकीर्तिवर्तिकावित्रासनगुलिकोपमानैः समुल्लचितप्रमृतिमानैः प्रत्यौः क्रमुकवितानः, कीर्त्तितरुणन
तकीहरितांशुकपरिधानः समस्तपत्रजातिप्रधानैः सारमरकतमणिपत्रविमलैरखण्डितैर्नाग: वल्लीदलैश्च सत्कृत्य सकलं महाजनलोकम् ; सविशेषपूजाप्रकारैरुचिताधिकोपचारैः श्रीचतुविधश्रीविधिसङ्घ च समाराध्य बहुविधप्रचुररुचिरचीरचामीकरालङ्कारप्रभूतसारासारैः अनुगृह्य च याचकनिकरम् श्रीनरसमुद्रं विमुद्रोनिद्रैर्यशोराशितरङ्गैर्विलचितमर्यादं व्यधीयत।
ततश्च तस्मिन्नेवाहनि यामत्रयानन्तरं प्रसन्नतामुपेयुषि वासरातपे प्रशस्यवेलावसरे, नगरत्रिकचतुपथचत्वरशृङ्गाटकविसङ्कटीभूतेषु, हर्षायल्लकाकुलकलकलकलारवोन्मुखी० कृतगगनचरेषु, पृथुलाभिख्यनेपथ्याभरणरमणीयेषु, मण्डलायितेषु परोलक्षेषु प्रजाव्रजेषु; पौण्ड्रकिकेण भालस्थलेन, काजलिकेन नयनयुगलिकेन, पात्रलतिकेन कपोलमण्डलेन, कौण्डलिकेन कर्णयुगेन, दैसिजालिकेन नासावंशेन, वार्तगुणिकेन वदनेन्दुना, मौक्ताहारिकेण हृदयस्थलेन, काङ्कणिकेन करकमलप्रकोष्ठद्वितयेन, आङ्गुलीयकिकेन प्रदेशिनीसमूहेन, माञ्जीरिकेण चरणयामलेन, पारिकमिकेण कामनीयाकल्पिकेन, औदाराकारिकेण लावण्य
Jain Education Intemational
Education International
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org