________________
विज्ञप्तिमहालेख दारम्भसरलकदलीस्तम्भावयवविरचित-विचित्रच्छत्राकारशिखरनिकरावलम्बिप्रलम्बपञ्चव
पताकाविततिविततशोभाभर-सर्वतोलम्बमानप्रधानकुसुमदामपरमसौरभभोगभृङ्गीकृतजननयनालिरुचिरकालखररजतरसरसितपत्रावलीविपुलविच्छित्तिचित्रीयितजनकीयचित्तपवित्रहाटकपत्रघटितशृङ्गकलशविसारिकरमालाविमलितसकलककुम्मण्डल-चतुाराग्रभागसंकलितवन्दनमालाभिलषणीयतुगतरतोरणरमणीय-सर्वमाङ्गल्यमूर्तिश्रीजिनराजमूर्तिम-5 ण्डितगवाक्षान्तरप्रदेशदिव्यविमानानुकारिश्रीनन्दिमन्दिरविराजितश्रीप्रासादमण्डपभूमिः, श्रीकरहेटकप्रभुपार्श्वजिनसौम्यग्विलासविन्यासविलीनसमस्तोपप्लवव्यूहः, अचिन्त्यप्रभा. विभवः श्रीभागवतदीक्षामहोत्सवो बोभूयते स्म । ६१६. तत्र च महोत्सवेऽस्मिन्नेव मण्डले चतुरशीतिग्रामकारितामारिघोषणाप्रकर्षितनिर्मलयशःपुण्यसमुदयसुभगंभावुकस्य मन्त्रीश्वरारसिंहसुश्रावकस्य सन्ताने वुत्थडागोत्रे श्रीजि-" नधर्मकाचकर्पूरवासितधातुसञ्चयस्य नैसर्गिकभद्रकतागुणशालिनो मन्त्रिधीणाकस्य बालकलाषापुत्रस्य, श्रीगुरुवचनाम्भोदरसस्यन्दलवमुक्ताफलीभावसम्पादनशुक्तासम्पुटसंवितमानसस्य काणोडागोत्रीयसा जेहडस्य राणाभिधानोदहस्य,कुलक्रमायातखाभाविकाभङ्गुरगुरुचरणकमलभक्तिकेतकीकुसुमपरिमलसुरभितहृदयकच्छस्य गुरुवाक्यपालनतत्परस्य मन्त्रिश्रीछाजहडवंश्यभीमडश्रावकवरस्य घेतासुतस्य च; पुरा प्राप्तादसीयदेशसाचिव्यैश्वर्यस्य ।। सौववारककृतानेकसाधर्मिकोपकारावष्टम्भस्य श्रीमाल्हविशालशाखाविभूषामणीवकस्य मश्रीश्वरडूंगरसिंहस्य दुहितुर्माऊबालिकायाः, निरवधिश्रीखरतरविधिबन्धुरानुरागभङ्गीतरङ्गितान्तरङ्गभावस्य व्यवहरिकवंशीयसा०महिपतिनामास्तिकस्य सुताया हांसूकुमारिकायाश्च । एवं निश्चितप्राग्भवाभ्याससञ्जातसर्वविरतिमैत्रीपरिणामस्य, सहजसंपन्ननयविनयविवेकादिगुणकदम्बकालङ्कृततानवावयवग्रामस्य,आबालकालादपि तत्तादृशपुण्यक्रियाकलापलोलुपस्य, अकाण्डेऽपि वैराग्यरसकल्लोलप्रोज्वलितमानसिकरङ्गस्य, कौमारेऽपि तथाविधश्रीजिनशासनानुरागानुषङ्गिसुललितवचनविलासविस्मापितविदग्धजनस्य, सामायिकरूपलक्षणवर्णकलाप्रज्वालताशोभितस्य; किंबहुना-निःशेषजननयनकुवलयोल्लासनसुधाकरमण्डलमयस्य कुमारकत्रयस्य; साध्वीगुणानुगुणलक्षणचणस्य श्रीदीक्षाग्रहणपरिणामप्रणयितमान्त:करणस्य प्रादुर्भूतपुरातनपुण्यसमुदयस्य कुमारिकाद्वयस्य च; अस्माभिः सकलसांसारिक्लेशा-25 वेशविनाशदक्षा दुर्गतिकटपूतनासमागमननिवारणाय मृत्युञ्जयारक्षा चिन्तातिगसमीहितसुखप्रदानप्रकारेणाधरीकृतैकभवसंभाविताभिमतवितानकल्पवृक्षा प्रीणितप्रतीक्षा श्रीआहती दीक्षा प्रादेदीयि । जाजायते स्म ज्यायसी श्रीजिनशासनप्रभावना । तेषां कुमारश्रमणानां च यथाक्रमं नामधेयानि तद्यथा-कल्याणविलासमुनि-कीर्तिविलासमुनि-कुशलुविलासमुनि-मतिसुन्दरीसाध्वी-हर्षसुन्दरीक्षुल्लिकेति ज्ञातव्यानि ।
६१७. तदनु च साधुराजरामदेवेन दिनसप्ताष्टप्रकृष्टसाधर्मिमकवात्सल्यदुर्बलश्रावकोपकारदिवसपञ्चामारिघोषणाव्यवहारव्यापार-याचकसञ्चयरुचिरसिचयनिचयचामीकरोम्मिकादि
वि० म० ले. ३
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org