________________
श्रीआगमसुन्दरगणिलिखिता विज्ञप्तिका
१९३ सकललोकमनोहरणोधत ! मदनमानविमईनशङ्कर!। तव मुनीश ! तपस्तपनोज्वलत्प्रियमहामहसो रुचिरद्युतेः ॥५३॥ वदनपूर्णनिशाकरशोभया, विजितमम्बुरुहं विविधं तपः । समभिसृत्य सृजत्पद एव हि, ससुरसंसरसंसरसंसरः ॥५४॥
साधुसाधुजनतागणनाथ !, वीक्ष्य वीक्ष्य भवतो भवतोऽलम् ।
कान्तकान्तिसदनं वदनं सद्भव्यभव्यशरणस्य शरण्यम् ॥ ५५॥ प्रीतिपुञ्जमनिशं जनवीराः, प्राप्नुवन्ति धृतधर्मसुभाराः । मण्डलं वरनभश्चमसस्य, सच्चकोरनिकरा इव वीक्ष्य ॥५६॥ ।
दर्श-दर्श तावकीनं तदारसं, चेतांस्युच्चैरुलसन्ति दधन्ते । विस्मरत्वं भव्यजन्तुव्रजानां, भासां नाथं पङ्कजानीव नूनम् ॥ ५७ ॥ श्राव-श्रावं कीर्तिमुच्चैर्मुनीनां, पत्युईध्रुः के मुदं नो गरिष्ठाम् । किं मूषन्ती विभ्रमं क्षीरनीरपारावारोल्लोलकल्लोलभासाम् ॥ ५८॥ कीर्तेः सुयोगं समवाप्य विष्टपे, गङ्गाऽपि चङ्गीभवदङ्गका जनान् । नापूतयत् सा भुवनत्रयोदरं, किं व्याप्तवत्सास्तव चन्द्रविद्विषः ॥ ५९॥ मीमांस्यते तर्कचणैर्मुहुर्यतः, कार्य निदानानुगुणं तथेति तत् । यलोकमापत्सममात्मसम्भवा, कीर्तिस्तवेन्दुद्विजराजसोदरा ॥ ६॥ केषां न विश्वोदरवर्त्तिनामलमचर्करीन्मानसपद्ममक्षसा ।
कीर्तिस्तव श्रीव महो ! हरिप्रिया मदाम्बरज्योतिरधीश्वरवसा ॥ ६१ ॥ कीर्तिस्तवाधिप ! समाधिजुषां न केषां, जूषजाहशुभभूषणभावमायात् ।
लो. 'जगत्सु सुरमन्दरमध्यमानक्षीरोदसिन्धुभवदुच्चतरङ्गभासाम् ॥ ६२ ॥ सर्वत्र कीर्तिरगमत् किमु कान्तकान्तं, न स्वैरिणीव समवाप्य निरर्गला सा । त्वां क्षान्तिमन्तममला विकलोद्यतेन्दु, चन्द्रातपस्य सततं द्विषती मुनीन्दो ! ॥ ६३ ॥ सङ्ख्यायुषीन्द्र ! तव कीर्तिपयःसमूहे, विश्वोदरं यमभृतां कमलावलीनाम् । लक्ष्मी दधुः किमु न तारकराजयोऽमूः, शश्वप्रबुद्धसुखमाधिकपीधितीनाम् ॥ ६४ ॥ अत्यद्भुतं मुनिपते ! तव कीर्तिकान्ता, विश्वत्रये निखिलसङ्गमवत्यपीयम् । ख्यातिं सतीति दधते स्म तथातिरम्या, चेतो जगद्विपुलतल्पजुषां हरन्ती ॥६५॥ द्वे योगिनामधिपते ! सदृशी यमश्री कीर्ती भवान् युगपदेव सुरूपकन्ये । ज्येष्ठे न विश्वसुदृशां किमिहोदवाक्षीत् , तत्रादिमा प्रियतरेति जगत्प्रतीता ॥ ६६ ॥ तल्लीनचित्तमवगत्य भवन्तमेषा, नो बम्भ्रमीति नितरामितरा त्रिलोक्याम् । ईर्ष्याकुला सहजचञ्चलदृक् प्रकृत्या, सर्वोच्चला निसुमुदं सततं नयन्ती ॥ ६७॥
गिरो रसं ते वतिनामधीश्वर ! विकखरीभूयमभूयतोच्चकैः । निपीय नो कैः सुमनोव्रजैरिव, नवाम्बुदस्सेह कदम्बभूरुहाम् ॥ ६८॥ निपीय नाणी भवतो महीयसीं, न के सुधां नो गणयन्ति तां भृशम् ।
सदैहिकामुष्मिकशर्मदानतः, श्रियं खकर्पूलहरेर्विमुष्णतीम् ॥ ६९ ॥ इत्थं श्रीविजयप्रभो गणधरो नीतः स्तुतेर्योऽयनं, राजद्राजविरोकभासुरयशाः सौभाग्यभाग्यकभूः । सृज्यान्मे सततं मनोरथलतां स्फातिं दधानां पराम् , नम्राशेषसुरासुरेन्द्रकलसन्माल्यत्तमाहिद्वयः ॥ ७० ॥
तत्र श्रिया सकलपाठकराजमानाः, श्रीमद्विनीतविजयाः सुयशोवितानाः । ___ श्रीमद्गुरोः प्रतिभया समतां दधानाः, पादाब्जरेणुभिरिलां सकलां पुनानाः ॥ ७१॥ वि. म.ले. २५
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org