________________
विज्ञप्तिलेखसंग्रह श्रद्धाजुषः श्राद्धगणा विभान्ति, यत्रोच्चकै सुरदेहभासः । ऋद्ध्या खया तं धनदं तृणामं, जानन्त आनन्दमयैकचित्ताः ॥ ३२॥ यदङ्गनारूपमवेक्ष्य कामं, त्रपाजुषोऽगुस्त्रिदशाङ्गनायाः ।
भूमे दिवन्ता अधुनाऽपि भूमिस्पर्श न पढ्यां दधतीत शोभाः ॥ ३३ ॥ श्रीमन्मालपुरद्रङ्गाच्छिष्यभुजिष्यतां दधत् । आगमसुन्दरः पञ्चप्रतीकालिङ्गितोर्वरः ॥ ३४॥ विज्ञप्तिं प्रणमत्युच्चैः पुरतः प्रध्वमानसः । भालस्थलविशालाब्जकोशत्तमशयद्वयः ॥ ३५॥ प्रातरत्र महेभ्यानां सभ्यानां संसदि ध्रुवम् । स्थानाङ्गसूत्रवृत्त्योस्तत्सात्वाध्यायादिमे क्षणे ॥ ३६॥ जायमाने क्रमोपेतं महामहविराजितम् । सर्वपर्वशिरोरत्नं पर्व पर्युषणाभिधम् ॥ ३७॥ कल्पद्रुकल्प-श्रीकल्पसूत्र-वृत्तिनवक्षणम् । चारुश्रीफलपूग्यादि-भूतभूरिप्रभावनम् ॥ ३८॥ सप्तदशभिदासार्वसपर्याडम्बरान्वितम् । निश्शेषपारणाभोज्यमञ्जलामोदमोदकम् ॥ ३९ ॥ पक्षक्षपणषष्ठादि-तपोलीननरव्रजम् । मनीषितातिरिक्ताप्तिप्रमोदितवनीपकम् ॥ ४०॥ प्रत्यूहव्यूहराहित्यं सातसन्ततिसञ्चितम् । श्रीपूज्यवंशसद्वृत्तगानैकतानमानवम् ॥४१॥ जञ्जनीति स्म जञ्जन्ति धर्मकृत्यं च साम्प्रतम् । श्रीमत्तत्रभवन्नाममत्रध्यानानुभावतः ॥४२॥
अथ गुरुवर्णनम् - नम्राखण्डलमण्डलीसुकतटीकोटीरकोटिस्फुरत् , नानारत्नमनोरमांशुलहरीप्रक्षालितांहिद्वयम् । चन्द्राकाभयदं मुदा नतिपथं नीत्वा सनाथं श्रिया, स्तोष्ये श्रीविजयप्रभं गणधरं नाथं तपश्शालिनाम्॥४३॥
नीलोत्पलीयन्ति दृशो न लोकं, लोकं भृशं ते मुखचारुचन्द्रम् ।
केषां गुरो ! तं तमसां कलापं, प्रोज्जासयन्तं स्फुरदंशुजालैः ॥४४॥ श्रीमद्गुरो! विकचवक्रसरोभवे ते, भृङ्गन्ति लोचनयुगानि सदेह येषाम् ।
सम्बोभुवत्यमलमञ्जलसम्पदां ते, धामोल्लसत्तमधियां सुनिधेर्द्धरायाम् ॥ ४५ ॥ प्रोलालसीति वदनं तव लम्भयित्वा, मार्ग दृशोरवनिनायकमण्डली द्राक् । बिम्ब चकोरपटलीवसुधागभस्तेः, प्रोद्दित्वरोज्ज्वलविशालविभासनाथम् ॥ ४६ ॥ नीत्वा दृशोरयनमास्यमभीश्रुसङ्घ, बिभ्राणमाशु तमसां पटलैर्विहीनाः।
प्रातर्भवन्त्यसुमतां निकराः खरांशोर्बिम्बं यथा तव मुनीश ! महोभिरिद्धम् ॥ ४७ ॥ मन्येऽहं किल विश्वविश्वजनतानन्दप्रणेतुस्तव, शश्वद्दीप्ततराननप्रियतरद्युत्या जितः श्रीगुरो !। लजावान कलङ्कतां किमु गतश्रीको हिमांशुः सदा, मालिन्यं दधते जगज्जनपते ! भाखत्प्रतापाकर!॥४८॥
विमलविकसत्सत्पाथोभूदलायतलोचन, भविकमनुजाह्लादव्रातप्रणेतृमुखश्रिया । तव मुनिपते ! मन्येऽद्यापि व्रतैर्जित एव खे, तुहिनकिरणो न स्थेमानं कदापि सृजत्ययम् ॥४९॥
अहमवैमि तव वतिनां प्रभो !, मधुरदीप्ततराननशोभया । कुमुदबान्धव एव तिरस्कृतः, परिकृशत्वमियर्ति तथाऽनिशम् ॥ ५० ॥ मुनिगणेन्द्र ! गजेन्द्रसदृग्गते !, तव विकाशिमुखस्य सदोदितेः । उपमतामभियातुमवैम्यहं, सुरनरासुरनेत्रसुनन्दिनः ॥५१॥ परमयोगनिलीनहृदीश्वर !, रुचिरशीर्षसुपर्वसरित्तटे । स्थित इति प्रकरोति तपः स्वयं, कृशतनुस्तुहिनांशुरहर्निशम् ॥ ५२ ॥ - युग्मम् ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org