________________
विज्ञप्तिलेखसंग्रह
श्रियमुच्चपदाभिलाषिणीमधिगम्य प्रियमेलकः प्रभुः । इह तामभियोज्य जिष्णुना प्रणतेन स्वयमास कामदः॥१॥ कलिकालकरालकजलैर्विदधुर्य नयनाञ्जनं जनाः । खलु भावदृशां निमीलनं, समवापुस्तत एव तेजसा ॥२॥ तदमुष्य विशिष्य भेषजं प्रणतिः श्रीप्रभुपादपद्मयोः। अलमस्त्युपचारकर्मणेऽत्रामुत्रापि च नित्यशर्मणे ॥३॥-युग्मम् । कमनीयतया कनीयसीमपि चक्रुः प्रभुपर्युपासनम् । प्रभवेद् भविनां भवे भवे यदमीषां शिवसम्पदे हि सा॥४॥ न रविन शशी न मङ्गलो न बुधो नापि गुरुन चोशनाः । न शनिर्न तमः पराभवं कुरुते यस्य सखोरगध्वजः ॥५॥ बहुधा विविधावलेपनैः किमु धावन्ति मुधा सुधाशयाः । विबुधा अबुधा अपक्ष्यिते यदियं निर्भरनेत्रयोःप्रभोः॥६॥ कुशली किल सैष लभ्यतेऽतः प्रणयात् परिरभ्यते भृशम् । वपुषा वचसा च चेतसा पदपद्मस्तव चिन्तनं प्रभोः ॥७॥ सुररत्नघटादयो घटामुपटीकन्त इतः परां परे । अधरीकृतदेवपादपा विजयन्ते पदरेणवः प्रभोः ॥ ८॥
॥ इत्यष्टकम् ॥ " एवं जीरापल्लीपार्थजिनं वृजिनकन्दकुलपार्श्वम् । श्रितधरणाधिपपार्थ प्रणयनरात्() प्रणिपनीपत्य ॥ २५ ॥
अथ नगरवर्णनम् - यत्रानंलिहरत्नसौधशिखरे नक्षत्रतारोत्करः, खिन्नः खिन्न इव व्रजन् प्रविरलीभूतः खतः संस्थितः। अभ्रे बम्भ्रमणक्लमव्यपगमं निर्मातुकान्तिप्रियः, [सत्यं सत्पदवीमवाप्य सुखितो देदीप्यते वा न कः ॥ २६ ॥ यत्रो मणिकुट्टिमे मृगदृशः क्रीडन्ति हर्ये मिथो, मुग्धाः स्वप्रतिबिम्बतोऽपरधिया द्रुह्यन्ति मुह्यन्त्यपि । जानन्त्यो विनिवारयन्ति चतुराः सख्यः समेता हि ता, अन्योऽन्यार्पितहस्ततालमितरैर्हस्यन्त उत्प्रेक्षकैः ॥२७॥ क्वापि प्रोषितभर्तृका चटुलहक् खं रूपमालोकयत्यादशोयितरत्नभित्तिवलये प्राप्ता मणीमन्दिरम् । किं रूपं किमु यौवनं विरमणं ध्यायन्त्यगान्मूर्च्छनां, हा हा हे ! ति वचो मिलत्सखिजनैरुन्मृज्य सम्बाध्यते ॥२८॥ यत्र वर्मणिगईहृन्मणिमया वासाश्रयानुग्रहा, वाणिज्याब्धिपथप्रवासजनितायासं विनापीश्वराः। अन्येषां कृतविस्मयाः समभवन्निःसञ्जयलक्ष्मीजुषः, सानन्दा अपरेन्दिरार्जनकृते मन्दादरा नागराः ॥२९॥ यत्र स्फाटिकरत्नकोटिघटितप्रासाददम्भादगात्राके शङ्करसङ्करोत्तरशिराः(१) कैलाशशैलः किमु । . ईशानं परमेश्वरं शिवमिह श्रीकण्ठमुत्कण्ठया, विज्ञायोपगतं महाव्रतिपतिं श्रीवामदेवं गुरुम् ॥ ३० ॥ यत्रोत्तुङ्गमहेन्द्रनीलभवनश्रेणीवलभ्यां स्थितः, फुल्लत्फुल्लदलावलीकवलनाचन्द्राङ्कशायी मृगः । प्राप्तस्तुन्दिलतां ततः स्थगयति क्वापि क्षणे कौमुदीकान्तं तेन सितेतरः किमभवत् पक्षो वलक्षोऽपरः१ ॥३१॥
कुत्राप्युद्दलचन्द्रकान्तरचितप्रासादपतेः क्षरत्-पीयूषप्रसरत्प्रवाहनिवहे स्नानं वितेनुर्जनाः । 2 आयासेन विनापि चत्वरपथे नैदाघदाघार्दिता, नक्तं पूर्णकुमुद्वतीवरयितुः स्फीतोदये कौतुकात् ॥३२॥ - युग्मम्।
यत्रार्कोपलकोटिक्लप्सनिलयव्यूहः सहस्रद्युतौ, मध्याह्ने परितः स्फुरत्यभिनमः पास्फाति यद्युद्घनः । हालाजिह्वजटालपिण्ड इव तद् दृष्ट्वेति भर्तुर्भुवो, मूतः किं प्रबलः प्रतापनिवहः सम्भाव्यतेऽभ्यागतैः ॥ ३३॥
॥ इति नगरवर्णने सौधाष्टकम् ॥ जिनभवनवितानोत्तुङ्गशृङ्गावनद्धा, कनकमणिमयोद्यकिङ्किणीकाणरम्या । श्रियमिव दशदिग्भ्यस्तूर्णमाकारयन्ती, नवनवपवमानप्रेरिता वैजयन्ती ॥ ३४ ॥ त्वमसि परिणतैकश्रीदमस्मि प्रभूतोपचितधनदयुक्तं चैकसद्देवराजम् । अहमिह बहलेन्द्रं चैककैरावताढ्यं, बहुभिरिभवरेन्द्रर्भासमानं तथाहम् ॥ ३५॥ त्वमसि मम पुरः किं लेखकोलेख्यहर्ष, सुरपुरमिति तर्जन्येव यत् सन्ततर्ज । जिननिलयसमीरप्रेरणेतस्ततः सत्, प्रसरणगुणवल्गद्वैजयन्त्या मिषेण ॥ ३६ ॥-युग्मम् ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org