________________
तपागच्छाधीशश्रीविजयसिंहसूरिं प्रति उपाध्यायश्रीकमल विजयगणिप्रेषिता
[१७] - विज्ञप्ति का
॥ ऐं नमः ॥
स्वस्तिश्रीणां निधिरनवधिस्थामधामाधिरामः, श्रीमान् पार्श्वः प्रथयतु सतां सन्ततीर्मङ्गलानाम् । यन्मूर्द्धस्था फणमणिघृणिश्रेणिरुद्द्योतयन्ती, शैवं सद्म प्रसरति तिरश्च (श्चि) त्रमेतत् प्रतीमः ॥ १ ॥ कामं कामप्रमथन कलाकौशलं त्र्यम्बकस्य, श्रीपार्श्वस्य स्फुरति शिरसि स्फायमाना फणाली | अह्नायांहोविलयनिलया दूरतो वीक्षिताऽपि, स्वाहाभुग्भिः समभिलषिता या नवा जाह्नवीव ॥ २ ॥ भर्तुर्मौलौ विलसतितरां मल्लिकामोदरम्या, स्फाराकारा रसिकहृदयाह्लादकर्त्री फणाली । यत्राश्रान्तं भुवनजनतानेत्रपुष्यन्धयौधश्चित्रं चित्रार्पित इव चिरं सुस्थिरात्माऽधितस्थौ ॥ ३ ॥ जाने स्थाने त्रिभुवनगुरोर्मूर्ध्नि दृष्ट्वा फणालीम्, हर्षोत्कर्षं खलु सुमनसः प्रापुरुचैर्हृदन्तः । स्वस्याभीष्टाधिगतमजनि प्रेप्सितार्थोपलब्धैः, के वा न स्युर्मुदितमनसः सुप्रियानुग्रहेण ॥ ४ ॥ सानो सानोरमरनगरीवासिनां भासमानाम्, फुल्लाटोपस्फुटफलवतीं किन्तु मन्दारमाला । एके जानन्त्यभिमतफलश्रेणिसम्पूरणाभिस्तामत्युक्तास्तदनु सुलभ स्वेष्टलाभा जहर्षुः ॥ ५ ॥ अन्ये जन्येतरभवभयावारपारप्रसारे, मज्जन्तस्तां सुकृतसरसाः संविदां चक्रुरन्तः । बाढं गाढग्रथितनिबिडापातपोतायमानम्, यत्तव्यानाधिगमसमयप्राप्तसंसारपाराः ॥ ६॥ कल्याणानां प्रकटयति या कोटिमा लोककानामन्तर्भूमिं बहिरपि तिरः प्राज्यसाम्राज्यलक्ष्मीः । उच्चैर्वास्तोष्पति परिचितं वैजयन्तावतंसम्, क्षेत्रं सिद्धेरपि भगवतो दीपमाला फणाली ॥ ७ ॥ यत्रो......र्दलयति तमो जीवलोकव्यवस्थम्, नालंभूष्णु प्रसृमरमहः कौमुदीकान्तबिम्बम् । ध्वस्तं दूरात् प्रवितमभितस्तत्प्रसर्पत् फणाली, रत्नावल्याः किरणततिभिः कोऽप्यहोऽर्हत्प्रभावः ॥ ८ ॥ ॥ इति फणाल्यष्टकं प्रथमम् ॥
C
Jain Education International
For Private & Personal Use Only
믿음:
स्वस्तिलतापरिशीलनकोमलमञ्जलमलयसमीरम् । प्रसृमरपरिमलमिलद लिपटलद्युतिडम्बरितशरीरम् ॥ १ ॥ प्रणमत पार्श्वजिनेन्द्रमुदारं, निर्लोठितकमठाहङ्कारं, प्रभावतीभर्तारम् || ध्रुवपदम् ॥ सहृदयहृदयमहीरुहकीरं मन्दरगिरिवरधीरम् । कलिमलपटलदवानलनीरं सागरवरगम्भीरम् ॥ २ ॥ प्रणमत० ॥ मुनिजनमानसमानसहंसं भुवनत्रितयवतंसम् । सन्ततदुरिततमोभरहं संप्रद्योतितनिजवंशम् ॥ ३ ॥ प्रणमत० ॥ अमलकमलदलमञ्जुललोचनयुगलविराजितवदनम् । बन्धुरमधुरसुधामधुराधरविद्रुममणीयितरदनम् ॥४॥ प्रणमत० ॥ 25 अवहेलित हुङ्कृतिमुखमदनं निर्मितदुर्म्मतिकदनम् । सज्जनजनकामितसम्पादनमद्भुतगुणगणसदनम् ॥५॥ प्रणमत० ॥ - बासववारवधूजनगीतं वरपरभागपरीतम् । निर्जरसुरपुरपरिवृढलोचनदशशतसन्ततपीतम् ॥ ६ ॥ प्रणमत० ॥ रजतकनकमणिमयसुरनिम्मितसमवसरण कृतवासम् । वीतरागमपि विहितविलासं केवलकमलावासम् ॥ ७ ॥ प्रणमत० ॥ धरणराज-देवीपद्मावत्यधिवासितपदपार्श्वम् । अनुगतशासनसुरवरपार्श्व स्मरत जना जिनपार्श्वम् ॥ ८ ॥ प्रणमत० ॥
॥ इति गूर्जरीरागेण एकतालेन वसन्तरागेण वा गीयते ॥
॥ इत्यष्टकं द्वितीयम् ॥
20
www.jainelibrary.org