________________
तपागच्छपतिभट्टारकश्रीविजयप्रभसूरि प्रति पं० श्रीउदयविजयगणिप्रेषिता
[१६] - विज्ञप्ति का -
खस्तिश्रीपार्श्वनाथस्य पादपद्मनखांशवः । विस्तारयन्ति तरणेः प्रकाशमिव भानवः ॥ १॥ त्रयी धर्मार्थकामानां यदुपास्ति लतासुमम् । तत्फलं पुनराख्यातं कैवल्याद्याः श्रियोऽखिलाः ॥२॥ श्रद्धामात्रमपि प्रोच्चैर्यत्र सौख्यनिबन्धनम् । तद्युक्ताया उपास्तेस्तु फलं केन प्रमीयते १ ॥३॥ ज्ञानदर्शनचारित्रत्रयी यस्मिन्ननावृता । इन्दौ द्योतित्वसौम्यत्वाह्लादकत्वत्रयी यथा ॥४॥ यस्मादाविरभूत् पापोपशामकगुणोऽद्भुतः । वादलानावृतस्यांशोरिव पङ्कप्रशोषिता ॥५॥ अनावरणरूपाय तस्मै भगवतेऽहते । श्रीमते पार्श्वनाथाय नमः शाश्वतसम्पदे ॥ ६॥ एनमेनस्तमःस्तोमनिराकरणभास्करम् । सर्वातिशयसम्पन्नं प्रणम्य परमाशयम् ॥७॥ धनं धान्य हिरण्यं च मणिमाणिक्यजातयः। पयांसीव प्रयोराशौ यत्रासंख्याः पदे पदे ॥८॥ गृहे गृहे विराजन्ते यत्र रामा रमा इव । ईहमाना यथाभीष्टं पुरुषोत्तममुत्सुकाः ॥९॥ परिभूता अपि परैरुचाः स्युरुपकारिणः । ध्वजाहतोऽपि यचैत्यात् कुम्भाभापूरकोंशुमान् ॥१०॥ चन्द्रकान्तगणाश्चन्द्रशालायां यत्र मण्डिताः । भृशं स्निग्धा इवाऽऽभान्ति राज्ञासिक्त्यः(१) किलामृतः ॥११॥ गगने च पुरे चापि तारकैर्मणिभिर्भूते । सौम्यो नीत्या च कौमुद्या राजा चित्तदृशोः प्रियः ॥ १२ ॥
यत्र कर्पूरकस्तूर्यश्चूर्णिता अपि भोगिभिः । कुर्वते भृशमामोदं महतां रीतिरीदृशी ॥ १३॥ टङ्कच्छिन्नं कषारूढं तापितं च पुनः पुनः । यत्र खर्ण महामूल्यं सेयं सुजातरूपता ॥ १४ ॥ निशायामपि रत्नानि सुप्रकाशानि यद्गृहे । व्यालुप्यन्ते न तमसा नूनं सेयममूल्यता ॥ १५॥ श्रावक-श्राविका यत्र धर्मकर्मणि कर्मठाः । चकोरा वा चकोर्यों वा श्रीपूज्यशशिदर्शने ॥१६॥ भरतैरवतप्रायाण्यन्यक्षेत्राणि मन्महे । श्रीपूज्यपावितं क्षेत्रं महाविदेहभरिव ॥१७॥ नियं धर्मार्थकामाव्ये श्रीपूज्यपदपाविते । तस्मिन् श्रीजीर्णदुर्गाख्ये व्यावण्ये पण्डितैरिति ॥ १८॥
अथ श्रीसिद्धपुरतः पुरतः सुखपूरकात् । अपूर्वचातुरीयुक्तश्राद्धलोकसमन्वितात् ॥ १९॥ अप्रमेयगुणापूर्णादसद्ध्येयविधिश्रितात् । बृह. पूज्ययुगलीपवित्रीकृतभूतलात् ॥२०॥ श्रीपूज्यानामिदानीं च दर्शनोत्सुकमानवात् । श्रावक-श्राविकादत्तयथासमयसौख्यतः ॥ २१ ॥ प्रीतचेता विनीतात्मा श्रीपूज्यगुणरागवान् । प्रेमपाथोधिरुद्वेल औत्सुक्यतरुवारिदः ॥ २२ ॥ द्वादशावर्तविधिनाऽभिवन्ध प्रणयाञ्चितः । प्रीत्या उदयविजयो विनीतात्मा तनोत्यमूम् ॥ २३॥ विज्ञप्ति ज्ञप्तिधर्तव्यां (१) सुदक्षजनकामिताम् । विनयादिगुणश्रेणीमणीमञ्जूषिकामिव ॥ २४ ॥
यथावत् कृत्यं चात्रव्यतिक्रान्ते निशाध्वान्ते घातिकर्मणि दूरतः । केवले प्रकटीभूते सूर्यालोके जगन्मुनेः ॥ २५ ॥ वनादनान्तरं यान्तः पक्षिणत्रिदशा इव । सूर्याशुकेवलोत्पत्तिं ख्यापयन्तीव सोधमाः ॥२६॥ प्रातस्त्यनूतनोदोघेहर्षकोलाहलोपमैः । अङ्कतैर्मधुपानां तु वीणादीनामिवारवैः ॥ २७ ॥- युग्मम् । इति घ्यावर्णनौचित्यमादधाने समन्ततः । प्रत्यूषसमये जाते दिक्कन्यानवयौवने ॥२८॥
वि. म.ले.२३
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org