________________
१७६
विज्ञप्तिलेखसंग्रह तत्रापि विगततन्द्राः श्रीमत्श्रीवाचका अमरचन्द्राः । श्रीतातचरणवारिजसेवारसरसिकमधुपेन्द्राः ॥७६ ॥
विबुधाः क्षिमादिविजया विबुधवरा रामविजयगणयश्च । प्राज्ञा विनीतविजया धृतहृदयाः परमगुरुकृत्ये ॥ ७७॥ सद्विद्या नयविजया विबुधा विबुधाश्च वीरविजयाह्वाः । मतिमन्तो मतिविजया विबुधवराः परमगुरुभक्ताः ॥ ७८ ॥ कृष्णविजयविबुधा अपि पण्डितमुख्याश्च शान्तिविजयाह्वाः । अमरविजयवरविबुधा [विबुध]वरा लीलचन्द्राश्च ॥७९॥ गणयोऽपि गङ्गविजया जसविजयगणिवराश्च गणयोऽपि । रामविजयनामानो गणयोऽपि च लालविजयाख्याः ॥ ८०॥ जयविजयाभिधगणयो गणिनी चम्पा तथा सती प्रेमा।
शीलवती च जयश्री-सु]मतिश्री सत्यशीलधरा ॥ ८१॥ इत्यादिसाधुसाध्वीवर्गाणां तातचरणभक्तानाम् । अनुनतिरपि प्रसाद्या सद्योबन्धैत्रिदशततिभिः ॥ ८२॥
अत्रत्या धीमन्तः प्रेमविजय-कुंअरविजयगणयश्च । सौभाग्य-सिङ्घविजयाः, तेजविजयगणिवरा अपि च ॥ ८३ ॥ सहजश्री-जयतश्रीप्रमुखाः प्रणमन्ति तातगुणरक्ताः।
सङ्घसकलोवत्यो विशेषतो भक्तितो नमति ॥ ८४ ॥ न्यक्षं विज्ञप्त्यनौचित्यं क्षन्तव्यं क्षन्तुमर्हितैः । हिताशिषः प्रसाद्याश्च विशेषोदन्तगर्मिताः ॥ ८५॥ नमतितरां वरभक्त्या विशेषतः सिङ्घविजयशिशुरणुकः । बाहुलबहुले पक्षे पञ्चम्यां सशिवमिति भद्रम् ॥ ८६ ॥
॥श्रीरस्तु ॥ ० ॥श्रीसूरतबन्दिरे । पूज्याराध्यसकलभट्टारकवृन्दवृन्दारकभद्दारकश्रीविजयदेवसूरीश्वरचरणेन्दीवराणां विज्ञप्तिरियम् । राजपुरात् उ० श्रीधनविजयगणिलेखः ॥ सम्बत् १७०४ ॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org