________________
१६७
लाभविजयप्रेषितो विज्ञप्तिलेखः यदीयदानं प्रविलोक्य नाकिद्रुमा नितान्तं किल लजिता वै । गतप्रभा नन्दनकानने गता विलज्जिता यान्ति नगाटवीषु हि ॥१७॥ ओजोऽन्वितामन्वहमादरेण, यदीयमूर्ति प्रविलोक्य पूषा । दासो बभूवेति किलावजाने, ददाति नो चेत् किमयं प्रदक्षिणाम् ॥ १८॥ अहिमहीपतिरंहियुगे विभोर्वसति यस्य सुधाझरशर्मणः । कथयितुं किमितीव विषोज्झितं, कुरु विभो ! किल मां सुधयान्वितम् ॥ १९ ॥ जयति यस्य यशो जगतस्त्रये, जनमनःसुखदं विशदं सदा।
यदधिपीय नराः प्रविमेनिरे, मनसि मिष्टतराऽपि सुधा मुदा ॥ २० ॥ हीँ ॥ खस्तिश्रीमधुपीनिषेवितपदम्भोज जगजीवनमीडे नागहदे स्थितं भगवतं (१) तं वामवामाङ्गजम् । कैलासोदरसोदरं गुणभरं बिभ्राणमानन्ददम् , संसारोदधितारणं गतमदं शार्दूलविक्रीडितम् ॥ २१ ॥ .
यदीयवक्त्रस्य मनोहरत्वं, विलोक्य वार्ज बहुलज्जितं सत् ।
लीनद्विरेफालिमिषात् किमेतद् भुङ्क्ते विषं दोषविशेषशेषम् ॥ २२ ॥ यदीयवक्त्रं निखिलाम्बुजन्मराजं चकाराम्बुजभूर्यदेतत् । तदास्यदास्यं कुरुते हि मञ्जकञ्जद्वयं नेत्रयुगच्छलेन ॥२३॥ यदास्यपद्म प्रविलोक्य पद्मं जले ममजातिविलजितं सत् । बुधैर्जनैरेव विमन्यते स्म नो चेदिदं प्रादुरभूत्ततः किमु ॥२४॥
यस्यास्यपाथोजमलं विलोक्य, लज्जाप्रपूर्ण जलजं बभूव ।
ततो द्विरेफालिमिषात् करालां, निजोदरे प्रक्षिपतीव शस्त्रीम् ॥ २५ ॥ सर्वभद्रकरं देवपञ्चकं नौम्यहं लसत् । सद्गुणौषधरं दुष्टकर्महं स्वच्छमानसम् ॥ २६ ॥ - धनुर्बन्धः ।
सकलमङ्गलकेलिकलागृहम् , विबुधपङ्कजकाननभास्करम् । समभिनम्य मुदा जिनपञ्चकममरसद्मकृतस्थिति सर्वदा ॥ २७ ॥
॥इति जिनवर्णनम् ॥ अथ परमगुरुपदपवित्रीकृतपुरवर्णनम् -
हीँ ॥ यस्मिन् पुरे काननमस्ति रम्यं तमालताम्बूलपियालशालि ।
___मालूरजम्बीरकरीरसारं सत्तालमालामलकीविशालम् ॥ २८॥ मत्तभ्रमद्भुङ्गकुलैः कलथि सत्कोकिलाकेकिकलारवालि । विलासियूनोर्हृदयस्य चौर्यकरं हरिद्वस्त्रधरं नरथि ॥२९॥
रसालसाला बहुनमशाखाः, फलातिभारेण नतोत्तमाङ्गाः।। वदन्ति यस्मिन् विपिने नितान्तं, विश्वंभरां खां जननी मुदेव ॥ ३०॥ कि(क)म्रोऽस्ति वप्रो न विनम्रदेहो, हिरण्मयः सर्वबुधैः प्रवर्ण्यः ।
विस्मेरकान्तिः कपिशीर्षकालिशालिस्तु वृन्दारकशैलरूपः ॥ ३१॥ मेनेऽहमेवं नहि वप्र एष मेरुस्समादाय दिवं करे खे । स्वर्लोकलोकैः परिभूषिताङ्गस्समागतस्सद्गुरुवन्दनाय ॥३२॥
यस्मिन् पुरे भान्ति निकेतनानि, मरुल्ललत्पल्लवसद्ध्वजाभिः । देवापगाराजितमूर्धदेशा अनल्पदेहा इव मेनकेशाः ॥ ३३॥ यस्मिन् पुरे वेश्मशिरःस्थलेषु, भान्ति ध्वजावायुचलप्रदेशाः । समाधिनाथस्य लसन्ति कीर्तयः, किमु प्रधाना गगनाङ्गणेऽन्वहम् ॥ ३४ ॥ यस्मिन् पुरे समवरैर्मनोहरैर्ध्वजव्रजै राजितसच्छिरोभिः । विभासमानैः किमु तन्यतेऽरं हास्यं सुपर्वालिपतिनगर्याः ॥ ३५॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org