________________
तपोगच्छाधीशश्रीविजयसेनसूरिं प्रति महोपाध्यायकीर्तिविजयप्रेषिता [११] -विज्ञप्ति पत्रिका -
॥ ऐं नमः ॥ श्रीविजयसेनसूरिगुरुभ्यो नमः ॥ खस्तिश्रीभजते भवार्णवभयं हर्तुं क्षमाधीश्वरम् , श्रीपार्श्व प्रवरप्रियङ्गुसदृशं ज्योतिःप्रकर्ष मुदा । आबाल्याजिनपेन येन कृपया निष्काश्य सत्स्वेच्छया, भोगीन्द्रं ज्वलनात् शठेशकमठो दूरीकृतोऽज्ञानवान् ॥१॥ 5 स्वस्तिश्रीसहितं फणीन्द्रमहितं पद्मावतीसेवितम् , निःशेषाङ्गिजनेप्सितार्थकरणे चिन्तामणीसन्निभम् । पार्श्व पार्श्वपति प्रणौमि परमप्रीत्या पदं सम्पदाम् , किं कल्याणमयं स्वकीयरुचिरक्षेत्रप्रभापेशलम् ॥२॥ स्वस्तिश्रीः सुरराजराजिरचितार्चासञ्चयं सच्छ्रियम् , भूमीनायकमश्वसेनतनयं सुश्रेयसे शिश्रिये । खीयं प्राणपतिं जनार्दनमिति ज्ञात्वा च हित्वा द्रुतम् , संसाराश्रितजन्तुजातकरुणाप्रारब्धचित्तोदयम् ॥३॥ खस्तिश्रीनिकरं समस्तभविकश्रेयस्करं सत्करम् , लावण्यैकसरोवरं भजत भो ! पार्थ जिनाधीश्वरम् । . आधिव्याधिहरं हिरण्यसदृशक्षेत्रप्रभाभाखरम् , भास्वत्कान्तिभरं मनोज्ञपयसा सन्तर्जितो मे वरम् ॥४॥ स्वस्तिश्रीर्वरवारिवाहतनुभाप्राग्भारसंशोभितम् , सेवासक्तमनाः सना श्रयति यं श्रीपार्श्वपार्श्वेश्वरम् । मत्वात्मीयपतिं जडाश्रयमिति त्यक्त्वा च शर्मेच्छया, सर्वोत्कृष्टगुणाश्रयं शिववधूकण्ठैकहारोपमम् ॥ ५॥
खस्तिश्रियाश्रितमनोज्ञपदारविन्द, सौवर्णवर्णवरकोमलकायकान्तम् । सल्लोचनद्वयपराजिततारपद्म, श्रीमारुदेवमनिशं भज भूरि भूत्यै ॥ ६॥ स्वस्तिश्रिया कलितमक्षुलदेहरूपं, श्रीनाभिभूमिरमणीरमणाङ्गजातम् ।।
सेवे सदा सकलवान्छितशर्ममर्मसम्पादनैकसुरभूरुहरूपरूपम् ॥ ७॥ खस्तिश्रीसहितस्य यस्य वृषभश्चिह्नच्छलात् सेवते, विज्ञप्तिं करणाय पत्कजमिति कारुण्यपुण्याम्बुधे !। तिर्यक्त्वं मम दुःस्थितस्य सहसा दूरीकुरु त्वं प्रभो !, विश्वे विश्वजनबजेप्सितमहानन्दौघसम्पादकः ॥ ८॥
खस्तिश्रीवृषभादितीर्थपगणं संशोभमानप्रभम् , श्रीमन्तं प्रणिपत्य भक्तिवशतः संयोज्य हस्तद्वयम् । निःशेषातिशयाभिरामतटिनीप्राणाधिराजेश्वरम् , प्राज्याल्हादविवर्धनैकरजनीप्राणप्रियं नायकम् ॥९॥
श्रीगौड-चौडादिकदेशमुख्यम् , समस्तलक्ष्मीललनानिवेशः।
तिरस्कृतानेकसुरादिदेशः, श्रीगूर्जरो भाति वरप्रदेशः ॥ १० ॥ तत्रैकदेशे वररायदेशः, सद्धर्मपक्षककृतप्रवेशः । निराकृतानेकनिशाचरेशः, सन्यायकक्षीकृतसर्वदेशः ॥११॥ विराजते यत्र पुरं प्रधानमिलाभिधानं कमलानिधानम् । विशालवापीवनवप्रविप्रविहारविद्वज्जनशोभमानम् ॥ १२ ॥ 25
यस्मिन् पुरे राजति काननाली, कास्मीरजन्माप्रसुवृक्षराजी ।
राजादनश्रीफलचारुताली-प्रियङ्गुपुन्नागलताकराली ॥ १३॥ सन्नागवल्लीततमंडपाड्या, रम्भातिरम्भालवलीलतायाः । कदम्बकैश्चम्पकपुष्पजाति-सत्केतकीमालतिकाभिरामैः॥१४॥ विराजते यत्र विचित्रपद्मपद्माकरः कोमलपूरितान्तः । सहस्रपत्रैः शतपत्रपूरैः, सदष्टपत्रैश्च विराजमानः ॥१५॥ यथा सरो मानसनामधेयं, सद्राजहंसैः प्रविराजमानम् । अनेकचक्रावलिचातकैश्च, पारापतैः खञ्जनयामलैश्च ॥१६॥ 30 विराजते यत्र पुरे जिनानां, प्रासादपतिः प्रवरप्रभाभिः । प्रोत्तुङ्गदण्डाग्रशिरःप्रदेशध्वजप्रभापूरितदेहदेशाः ॥१७॥
Jain Education Intemational
n Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org