________________
१४२
विज्ञप्तिलेखसंग्रह
अपि च यस्याम्वराकाराः स्मराधारा राजन्ते मृगलोचनाः । कलाकलापराजिन्यो न्यस्तकण्ठैकभूषणाः ॥१०९ ॥ सारागारावलीचारुरुचाध्वस्ततमोभराः । गुणप्रणयिसद्दाररञ्जितामरमण्डलाः ॥११०॥ रुचिरानेकसद्वस्तुविस्मितानन्तमानसाः । लुलन्मुग्धकनीवक्त्रकान्तिस्मितलसद्दिशाः ॥ १११ ॥ गुणवत्यः स्फुरद्धारा रुचिरद्युतिभासुराः । नानाविहितशृङ्गारा राजत्पीनपयोधराः ॥ ११२ ॥ जयन्ति समलङ्कारास्तेजस्विन्यः कलखराः । पुरीगौर्यो मनःसारा लीलया रतिजित्वराः* ॥११३॥
- चम्पकमण्डितसिंहासनबन्धः । माराग्र्यशस्त्रस्फुटदीप्तिराजीराजीवनेत्रातिगुणाभिरामाः ।
रामाङ्गनाशीलगुणाः सुरामा रामालिवत्पत्रभृदस्त्यनामा ॥११४॥-दर्पणबन्धः । ॥ यत्राऽऽभाप्रभमन्दिराणि च मही या संशयाऽनेकशो, ऽशोकं श्रीदललद्दशा वितनुते श्रीभाजनं भासिनी । तत्त्वातत्त्वविचारसारचतुराली सत्सलीलं सदा, दासश्रीतततत्तदद्भुतमहादानं मुदा तत्त्वभृत् ॥११५॥ -मत्स्ययुग्मम् । रङ्गत्कासारसारं जलभरनिभृतं कोककोट्याब्यनीरं, लब्धानन्तस्य शस्यश्रितिवरममलं सारसानन्दधारम् । रत्नौघाबद्धशुद्धप्रसमरविमलाशोभिसोपानमालं, लग्नोद्यद्भुङ्गव(?)लाद्वरजलजततीराजि राजत्यजस्रम् ॥ ११६ ॥
-श्रीवत्सः। यस्यां पुर्या सदाऽऽरामे नन्दनप्रतिमोपमे । उत्फुल्लकुसुमश्रेणीविकाधितदिगन्तरे ॥ ११७॥ सदालवालं किल रत्नविग्रहं, हन्ति प्रसारि स्फुटदुस्तमस्तमम् । विभ्राजि सत्काननमद्भुतं तरोः, सानन्दलोकाश्रितमुन्महानि ॥ ११८ ॥ - युग्मम् । शरावसम्पुटचित्रम् ।
यस्मिन् महाहारिगुणो नरौघो, ललत्कलोद्यद्यत नः स सम्पत् । चञ्चचरित्रः गुसुमालितत्तत् कृताततश्रीपरमेष्ठिपूजः ॥ ११९ ॥ यस्यां सदा दानरूचिश्चिदाब्या, ससंमदा सत्समरूपपट्टी । वरं रमामा ललना हि नानाशृङ्गाररम्याऽपगताभिमाना ॥ १२० ॥ यत्राऽङ्गनानामसमो महस्वी, गाङ्गाम्बुदीप्रप्रभ एव वर्यः । गुणो नरान् सन्ततमोददो दोषभेददत्तादर एष भाति ॥ १२१ ॥ यदिभ्यसंसत्सदनं नगेन्द्रभाभामलश्रीश्रितताररम्यम् । सत्यं त्यजद् ध्वान्तभरं सुशंसं, रराज जम्मारिविमानतुल्यम् ॥ १२२ ॥ - चतुर्भिर्वृत्तैर्नन्दातबन्धः । सद्वाससोघप्रविराजमाना, नानागुणौघा प्रति सन्निवासम् ।
सद्वासना सल्ललनाऽस्ति यत्र, त्रपालुरुद्यद्यशसां निवासम् ॥ १२३॥- भद्रासनबन्धः । दैवतेन्दुमुखी जिष्णू रामासङ्घः स्फुरद्वचाः । राजते स्वर्णराजिश्रीयंत्रासंख्यकलावली ॥१२४ ॥ - नागपाशः । इत्यादिचित्रकलितं यन्नगरं लेख इव विभातितराम् । विविधालङ्कारगृहं विबुधव्रजवर्णनीयगुणम् ॥ १२५ ॥ तत्र श्रीमति नगरे अवरङ्गाबादसंज्ञके नगरे । विविधविलासर्द्धिधरे तातपदन्यासपूततरे ॥ १२६ ॥ [यस्मिन् स्थाने विज्ञप्तिप्रेषकसूरिणा वर्षास्थितिः कृता, तत्स्थानस्य वर्णनम् ।]
अभ्रंलिहानि सुधया धवलीकृतानि, देवाधिदेवभवनानि सतोरणानि ।
नानाविधानि पुरि यत्र विभान्ति सम्यग, हारश्रियं किल दधन्ति पुरेन्दिरायाः ॥ १२७॥ * 'तिलकांशुतमोहराः-पाठद्वयम्' इति मूलादर्श ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org