________________
श्रीविजयसिंहरिप्रेषिता विज्ञप्तिका
१४१ तथा हिधनदः पुरितत्र योऽस्त्यहो!, स पुनः किं पुरुषेश्वरः स्मृतः । इह ते प्रतिसौधमद्भुता, विजयन्ते नवनव्यभोगिनः ॥७७॥ किल तत्र य ईश उच्यते, स च षण्डः ससुतोऽस्थिमालिकः । इह ते शतशो विरेजिरे, सुपुरोऽनय॑विभूषणं महत् ॥७८॥ न च तत्र तपोगुणाश्रिता, सुमनःपलिरहोऽवतिष्ठते । इह सा च तदादिसद्गुणावलिकेलिप्रवरास्पदं मुदा ॥ ७९ ॥ अपि तत्र महत्यहो! वने, किल पञ्चैव चकाशिरे द्रुमाः। कुसुमैः सुरभीकृतान्तरे, विपिनेऽस्यामपसंख्यपादपाः॥८॥ विबुधाधिप एककः पुनः, स तु गोपाभिधया प्रसिद्धिभाक् । इह वासकृतः परःशता, विजयन्ते त उदीत्वरश्रियः॥८१॥ न गरीयनगरीयसो गुणानिति तस्या अमरावती पुरी । अनुगच्छति किं यदत्र वै, स्फुरति श्रीमहिमा प्रभोर्महान् ॥८२॥ विविधामलरत्नजालयोत्थितब्रह्माण्डहतखवेगतः । प्रणमत्करसङ्घतः पुनर्दिवि वैचित्र्यमधाद् यतस्त्वियम् ॥ ८३॥ द्युविमानविमानताकृतोऽतिविशिष्टत्वगरिष्ठधर्मिणाम्' । स्फटिकोपलकल्पितालयाः, किमु तद्दानजकीर्तयो बभुः ॥८४॥ विधुबिम्बमिलत्स्वमौ ...बहुरूपालिकनेत्रताभृतः। स्फटिकाग्रिमविग्रहा गृहाः, किमु नाऽऽपुर्ध्वजगं गयेशताम् ॥८५॥" रविकान्तमयालयाभया, कृतमार्तण्डभिया यया स्यात् । वदनं सदनं कुतीर्थिनामदधत् प्रापितभीतिदुस्तमः ॥८६॥ प्रसृतायतया पताकयाऽऽवृणते चञ्चलया यदालयाः। निजकाञ्चनकुम्भसन्निभं, समवेक्ष्य धुमणिं स्म लज्जया ॥८७॥ विमलाङ्गभृतां शिरःसु नः, सकलङ्कः स्थितवान् कथं भवान् । इति यन्निलयाः पताकया, ददते चन्द्रमसोऽतिताडनाम् ८८ परमार्थभृतोऽमलात्मनः, सकलङ्का विकलङ्किनः पुनः। निगदन्त इदं यदालयाः, शशिलक्ष्माऽऽवृणते ध्वजोच्छ्रयैः॥८९॥ सततं पुरतश्च पृष्ठतः, प्रसरन्नीलमणीगृहत्विषा । परिचुम्बितदृष्टभूतलास्तृणबुद्ध्या पशवोऽभवन् नताः ॥ ९॥ यदगारशिरःस्थगैरिकोद् घटितस्पष्टघटोपलब्धितः । अभवद् घुमणिभ्रमानिशि धुनदीपद्मगणो विकाशभाक् ॥९१॥ सुदतीवदनानुबिम्बतो, यदगारे विधुविम्बशङ्कया । कृतपञ्जरसंस्थितिर्दिवा, विकटं कूजति चक्रमण्डली ॥ ९२ ॥ निशि तारकबिम्बितेक्षणाच्छशिकान्तालयभित्तिभूमिषु । कजबुद्धिभृतो न तत्यजुर्मधुपास्तान् धृतवार्मधुभ्रमाः॥९३॥ वियदायतवम॑गाहनादिव किं खिद्यति शीतदीधितिः । गलदच्छसुधामिषादिति, व्यजनन् वीक्ष्य यदालयध्वजः॥९४॥ शशिकान्तजयगृहावली, विगलद्वारिझरा बभौ निशि । स्वभया विजयादिवाभवत् , श्रमर्खिन्ना द्युविमानसन्ततः॥९५॥ अत एव किमत्र मीयते, धुसदैश्वर्यभृता कृता इव । प्रतिबिम्बिततारकोत्करच्छलतः सत्कुसुमौघवृष्टयः ॥९६॥-युग्मम् । परिकीर्णमणीन् यदापणस्थल इङ्गालधिया व्यलोक्य तान् । ग्रहणोचितविक्रमोऽभवन्नगरे यत्र चकोरपक्षिणः ॥९७॥ गुरुपादविलोकनेच्छया, दिव एत्य धुपुरी तपस्विनी । अभवत् परिखामिषादसौ, सनिमित्तो हि विधिविधेयजः॥९८॥
क्रमतस्तपसोपलभ्य सा, खमभीष्टं पदसेवनादि यत् ।
___ चलवीचिजलानुबिम्बितच्छलतो नृत्यति किं प्रमोदतः ॥ ९९ ॥ - युग्मम् । न चमत्कृदिदं क्षणेऽगुणं, प्रथमे द्रव्यमतर्कि तार्किकैः । प्रथमानगुणा.........", सह यद्यत्र जनुर्जनैर्दधुः ॥१०॥ गुणिनां गणनातिगा गुणाः, पुरि यत्र प्रसरन्ति सर्वतः । इव तद्भुव एव कीर्तयः, परिपूर्णेन्दुविभा इवामलाः ॥१०१॥ अपि यत्र च सङ्घ ईप्सितैः, किल वर्षत्यखिले महीतले।अभवत् समशस्यवस्तुनः, परिलुब्धिसुखिनस्ततोऽर्थिनः॥१०२॥ अपि राजसमं विरेजिरे, कृतिनो यत्र विशिष्टदीप्तयः । अतिनिर्मलतामिताः पुरीललनाहारसमानसम्पदः॥ १०३॥ जिनशासनमग्र्यभूषणं, शुशुभे यत्र दधञ् जनवजः । नगरी पुनरेव तं ततो, वसुधामण्डलमेव तां पुरीम्॥१०४॥ ० अधिगम्य कलाः सदीप्तितां, किल जग्मुर्यदनेकनागरान् । कमलासुतमित्रमुन्नता, इव सर्वाः क्षितिरुट्परम्पराः ॥१०५॥ अपि यत्र निवासिनः पुनः, सदृशौपम्यमुदन्वतः कुतः। अपि दिक्षु विदिक्षु विसृतं, गुणरत्नैरितरस्य यत्त्वधः ॥१०६॥ नयशास्त्रमनन्यथापदं, जनतोदाहरणान्नयत्यदः । तपनीयमिव खशुद्धितां, कषपाषाणपरीक्षणेक्षणात् ॥ १०७॥ इति रम्यगुणालिमण्डिता, नगरी नागरनागरीभृता । जयति प्रथिता विचित्रकृत् , स्वभया भूतलवर्तिचेतसाम् ॥१०८॥
1 आदर्श 'धार्मिकाणां'। 2 आदर्श पतितमक्षरद्वयमन । 3 आदर्श 'स्फुटि'। 4 अक्षरचतुष्टयं पतितमत्रादर्श ।
25
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org