________________
मेघविजयगणिप्रेषिता विज्ञप्तिका
१३१ अथ श्रीमजिनराजवर्णनान्तरं क्रमासन्नीभूतश्रीगुरुपादपावनीकरणतीर्थरूपनगरवर्णनप्रस्तावदानाय भाग्यवाद्याह -
सत्यमेतदुदितं नु तथापि, काऽपि भाग्यवचनावचनानाम् । नास्ति गोचरचरिष्णुरतोऽस्थुः सूरयो लघुपुरेऽपि गुणाढ्ये ॥ २९॥ मञ्जरीभिरजिरेऽजनि मञ्जर्वश्चुलच्छविरिव त्रिदिवेन्दुः । भूरिभाग्यसुलभास्थितसुस्थः, श्रीपुरीति नगरे भगवान् यत् ॥ ३०॥ भाग्यवैभवभवात् प्रभुयोगात, श्रीरपीत्युपनता जनतायाः। उत्तमा हि वितमा वसुधाऽऽसीत् , सद्रुमा सपदि विद्रुमसारा ॥ ३१ ॥
तद्यथायन्निवासशिखरेष्वखरांशुघृष्टवानपि न कश्मलशून्यः । पौरयुग्मपरिभुक्तविमुक्ताद्, गन्धधूलिभरमर्दनलेपात् ॥ ३२ ॥ द्वीपतो जलशयादिव भर्तुरागता गुरुपदाम्बुजरागात् । श्रीरुपासकगणैः सममत्रात्याहता किमु सधर्मविमर्शात् ॥ ३३ ॥ स्वर्णशैलममितो भ्रमकā, दुःस्थितद्विजवराय चिराय । उच्छलजलधिवीचिकरात्रैः, सा पुरी वितरतीव सुमुक्ताः ॥ ३४॥ एकतो जलधिमध्यजरत्नैरन्यतो विविधशालिवनैः सा । नीलवस्त्रयुवतीव विरेजे, स्फारहारमणिमौक्तिकसक्ता ॥ ३५॥ उत्थिता जलनिधेरतिलोला, ऊर्मयोऽत्र गुरुदर्शननम्राः । अग्रपल्लवकरैस्तटवृक्षधर्मलाभकघनैः प्रतिबोध्याः ॥३६ ॥ श्रीगुरोः पदपयोरुहयोगाद्, दैवतोऽत्र कमलाश्रयताऽऽसीत् । , तेन तद्भुहजनस्य न चित्रं, यद्बभूव पुरुषोत्तमभावः ॥ ३७॥
____ अत्रोच्यतेया प्राकृता द्वीपपुरे स्थितानां, सूरीश्वराणां सुरपत्तने वा । खल्पाऽपि सेवा ह्यभिवन्दनायैवल्लीव सा पल्लविता नराणाम् ॥ ३८॥ तदैषमोऽभूत् सुषमा द्विधापि, पुर्या परुहुःषमया न सङ्गः। कर्पूरसंग्राहिणि भाण्डमध्ये, नाविर्भवेत् किं स सुगन्धबन्धः ॥ ३९ ॥ लघुर्गुरुः स्याद् गुरुसेवनेन, महान् लघुः स्याद् गुरुलाघवेच्छुः । इतीव मन्ये बहुगौरवश्रीज्ञे पुरोऽस्या वरपत्तनेभ्यः॥४०॥ आदाय चैत्योपरि दण्डकुम्भौ, पताकयाऽभं परिमार्ण्य मन्ये । सा पूर्महोत्साहदशां खकीयां, सम्यग् लिपीकर्तुमिव प्रवृत्ता ॥४१॥ श्रीमद्गुरोरागमनेऽङ्गनाभिर्विकीर्णलाजैर्धवलैस्तरद्भिः । जहास सोल्लासमसौ पुरीव, प्रवृत्त्य नृत्ये चलकेतुहस्तैः ॥ ४२॥ अस्यां नगयाँ भगवन्निवासे, दानं समभ्यस्य वदान्यलोकात् । अब्दे गते विस्मृतमम्बुदोऽस्मिन् , वर्षे भृशं वर्षति सर्वदेशे ॥४३॥ कुर्वन्ति गुर्वन्तिकबद्धरागाः, श्रद्धालवोऽहर्निशमेव सेवाम् । तस्याः प्रभावो भुवनेऽपि तेषां, रेखां यशः प्रापितवान् विशेषात् ॥४४॥
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org