________________
मेघदूतसमस्यापूर्तिमयविज्ञप्तिलेख
१३ रात्रौ यस्यां कथमपि समानीय सञ्चारिकाभिर्वासावासं प्रणयिसविधे स्थापिता या नवोढा । तासां भोगादरिणि रमणे दीपमुद्दिश्य मुक्तो, हीमूढानां भवति विफलप्रेरणचूर्णमुष्टिः ॥ ७४ ॥ लक्ष्म्याः स्थानं तदिति मतिमान् वर्धयत्यूमिहस्तैर्मुक्तायुक्तैः पुरपरिसरे खाङ्कमासार्य सिन्धुः । तत्सुप्रापैः कनकसिकताराशिगुप्तैः सखीभिः, संक्रीडन्ते मणिभिरमरप्रार्थिता यत्र कन्या ॥ ७५ ॥ कामादेशाद् गमनसमयेऽलक्तकव्यक्तपाद-न्यासैर्वासैमसृणघुसृणालेपनैर्यत्र भित्तौ । मुक्तास्रग्भ्यो विलुलितकणैः कङ्कणैः शीर्णबन्धैनॅशो मार्गः सवितुरुदये सूच्यते कामिनीनाम् ॥ ७६ ॥ मुक्ताहारा इव वरभुवः सन्ति यस्यां विहाराः, शाटी पुर्याः कुवलयदृशः श्रेयसी पुष्पवाटी । शालास्त्यागप्रकृतिकृतिभिर्निर्मिताः श्रीविशालाः, नित्यज्योत्स्नाप्रतिहततमोवृत्तिरम्याः प्रदोषाः ॥ ७७॥ पैरासङ्गादिव जलनिधेः प्रापि रत्नाकरत्वं, साधू नित्यं मुनिगुरुगुणोद्गातृभिस्तेऽर्थितीर्थम् । श्रान्तं तारान्वितमिव दिवः खण्डमुद्दण्डपुष्पं, बद्धापानं बहिरुपवनं कामिनो निर्विशन्ति ॥ ७८ ॥ राज्ञः सौधावलिषु तपनोत्सर्पणात् सूर्यकान्तैस्तप्तैरुष्मा य इह जनितो दुष्कलेस्तापरूपः । तं चैत्यस्थाः सपदि शरदश्चन्द्रपादानुवादाद्, व्यालुम्पन्ति स्फुटजललवस्यन्दिनश्चन्द्रकान्ताः ॥ ७९ ॥ धन्यास्तेऽस्यां प्रतिदिनमहो श्रीगुरोर्वक्रपद्मात् , प्राप्तस्यन्दं प्रवचनरसं ये निपीयैव भव्याः । शृण्वत्युच्चैः पदरचनया गायनोद्गीतकीर्ति, त्वद्गम्भीरध्वनिषु शनकैः पुष्करेष्वाहतेषु ॥ ८० ॥ पीनोत्तुङ्गस्तनपरिचयी कञ्चकः पुष्पजालैः, पौश्चित्रैर्भवति रसना पल्लवैः शेखरश्रीः । आम्रो भृङ्गावलिवलयितोऽस्मिन् युगे सातिरेकम् , एकः सूते सकलमबलामण्डनं कल्पवृक्षः ॥ ८१॥ वातोद्धान्तैः सलिलपृषतैः क्षोभयन्तो मृगाक्षीर्गातुं वृत्ता गुरुगुणपदं पुण्यलावण्यभाजः । साध्वीस्पर्शादिव कलुषितास्तोयदा यत्र जालैणूंमोद्गारानुकृतिनिपुणा जर्जरा निष्पतन्ति ॥ ८२ ॥ कामोऽपि स्वं प्रगुणयति नो कार्मुकं पुष्परूपं, मौभिङ्गादिव नववधूश्वासलोभादलीनाम् । यूनां चेतो व्यथननिपुणैः काक्षबाणैः सनाथैस्तस्यारम्भश्चतुरवनिताविभ्रमैरेव सिद्धः ॥ ८३॥ तस्यां वप्रः सुरगिरिगुरुः काञ्चनः काञ्चनाभां, तुङ्गैः शृङ्गैर्वहति तरणेरप्यनुल्लङ्घनीयः । यन्मूर्धस्थै रसिकपुरुषैः स्पृश्यते स्वर्गतोऽपि, हस्तप्राप्यस्तबकनमितो बालमन्दारवृक्षः ॥ ८४ ॥ सिन्धोस्तत्रानुज इव लसद्वीचिवासास्तडाग, उद्यानान्तस्तरुणवयसो दीर्घिकास्तस्य कान्ताः । तासां चञ्चन्नयननलिनैर्मोहिता मानसाम्भो, न ध्यास्यन्ति व्यपगतशुचस्त्वामपि प्रेक्ष्य हंसाः ॥ ८५॥ बद्धोत्साहा गमनगहने वातवद् वाजिराजी, राज्ञः स्वर्णाभरणसुभगः सामानां समूहः । यस्यां दानस्रवणनियतोदस्तहस्तः प्रशस्तः, प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि ॥ ८६ ॥ नव्यो भव्यैर्मरकतशिलानिर्मितोऽस्त्याश्रमोऽस्यां, गर्जदानानुगतमुरजः साधुनाथैः सनाथः । नित्यं व्याख्यापरिषदि वृतं तोरणैः काञ्चनीयैः, प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि ॥ ८७ ॥
(-पाठान्तरम् ) [अथ श्रीगच्छाधीशगुरुवर्णनम् -]
तत्रास्माकं विभुरभिनवैः पात्रवृन्दैः परीतः, स्फीतच्छायो वकुलमकुलां संनिधत्ते प्रतीकैः । किन्त्वक्षुब्धो मनसि भगवांश्चारुनार्या विलासैः, काश्त्यन्यो वदनमदिरां दोहदच्छमनास्याः ॥ ८८॥
१ स्वकीयकन्याया इत्यर्थः। २ जिनमन्दिराणि । ३ कुवलयदृशः स्त्रीरूपायाः पुर्याः पुष्पवाटी एव शाटीति संबन्धः । ४ पाठान्तरे "मञ्जरीहैमहारः” । ५ तरुणानि वयांसि पक्षिणो यत्र ताः, अन्यत्र यौवनावस्थाशालिन्यः। ६ हस्तिनाम् । ७ अङ्गैः ।
Jain Education Intemational
Intermational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org