________________
15
५४
20
व्याख्या - यस्य श्रीकर्मचन्द्रस्य, स्त्रियोर्युगं द्वन्द्वं स्त्रीयुगम्, जीवादे - अजायब देनामकम्, तस्य अङ्गाज्जातौ स्त्रीयुगाङ्गजौ, सञ्जातावुत्पन्नैौ । तत्र किमु इति वितर्केऽव्ययम् । किमु किं वृक्षाणां शम्यादीनां मरुदेशे यद्रक्षणमच्छेदनं तस्मात् सञ्जात उत्पन्नो यः पुण्यप्राग्भारः सुकृतसामस्त्यं तस्माद् वृक्षरक्षणसञ्जातपुण्यप्राग्भारतः । अथो इति प्रश्ने । किमु दुर्भिक्षे पञ्चत्रिंशवर्षीयदुष्काले तर्पितास्तृप्तिं प्रापिताः प्रीणिता इति यावद्, येऽनेके बहवो लोका भिक्षाकजनास्तेषां या आशिषो मङ्गलशंसनानि ताभिः सञ्जातावित्युभयत्रापि योज्यते । वृक्षरक्षणपुण्यादिमौ सञ्जातौ । यद्वा दुर्भिक्षरक्षितभिक्षुकोक्ताशिषा 10 वा सञ्जाताविति समुदायार्थः । किम्भूतौ पुत्रौ ? शुभः शोभन आकार आकृतिर्ययोस्तौ शुभाकारौ । पुनः किम्भूतौ ! साहिना श्रीअकबरेण दत्तमभिधानं ययोस्तौ साहिदत्ताभिधानौ । अन्यदा श्रीमन्त्रिराजेन साहेः पुरो ढौकनं ढौकितम् । साहिना किमर्थमिदमुपदीकृतं त्वया सुकृतिनेत्युक्ते मयाह - श्रीसाहिशुभदृष्ट्या दिष्ट्या मम पुत्रौ सञ्जातौ स्तः । ततः साहिना स्वमुखे तयोरभिधा अभिदधै । तामेव पुरतो वक्ष्यति ग्रन्थकारः । पुनः किम्भूतौ ? नासिक्याविव अश्विनीसुताविव सुन्दरौ रम्यौ । 'तृपणू प्रीणने क्ते' तर्पितं तृपितम् ॥ ३२९-३३०
मन्त्रिकर्मचन्द्रवंशावली प्रबन्ध ।
वृक्षरक्षण सञ्जातपुण्यप्राग्भारतः किमु ? | दुर्भिक्षतर्पितानेकलोकाशीर्भिरथो किमु ? ॥ ३२९ यस्य पुत्रौ शुभाकारी सञ्जातौ स्त्रीयुगाङ्गजौ । साहिदत्ताभिधानौ द्वौ नासिक्याविव सुन्दरौ ॥ ३३० - युग्मम् ।
भाग्यचन्द्रस्तयोराद्यो लक्ष्मीचन्द्रो द्वितीयकः ।
भाग्यं लक्ष्मीश्च यदुव्याजादायाते किं यदोकसि ॥ ३३१
व्याख्या - तयोः पुत्रयोर्मध्य आद्यः प्रथमो भाग्यचन्द्रः, प्रथमं तस्य जातत्वाद् । द्वितीय एव द्वितीयकः खार्थे कः, लक्ष्मीचन्द्रः, ययोर्भाग्यचन्द्र-लक्ष्मीचन्द्रयोर्व्या जान्मिषाद् - यद्व्याजात्, यस्य श्रीकर्मचन्द्रस्यौकसि मन्दिरे यदोकसि, किं भाग्यं लक्ष्मीश्च आयाते प्राप्ते ! भाग्यचन्द्र-लक्ष्मीचन्द्रमिषेण मन्ये भाग्यलक्ष्म्यौ यद्वेहे समेते इति ॥ ३३१
[ ३२९-३३४
एवं धर्मप्रसादेन कर्मचन्द्रः सुसन्ततिः । सिंहसम्मानसम्पर्काद् राज्यकार्यकरोऽभवत् ।। ३३२.
व्याख्या - एवममुना प्रकारेण, कर्मचन्द्रो मन्त्री, धर्मप्रसादेन खकृतसुकृतानुप्रहेण, सुष्ठु - शोभना सन्ततिः सन्तानो यस्य स सुसन्ततिः, सिंहस्य श्रीराजसिंहस्य, यः सम्मानः सत्कारस्तस्य सम्पर्कात् सम्बन्धाद्, राज्यकार्यं करोतीति राज्यकार्यकरोऽभवद् बभूव ॥ ३३२
राजसिंहोऽपि भूभर्ता प्रतापैक दिवाकरः ।
जलालदीर्ददौ यस्य राजेत्याख्यां गुणाधिकाम् ॥ ३३३
व्याख्या - राजसिंहोऽपि भूभर्ता भूपो रराजेत्यध्याहियते । किम्भूतः ! प्रतापेन तेजसैकोऽद्वितीयो दिवाकर इव सूर्य इव यः स प्रतापैकदिवाकरः । यस्य राजसिंहस्य जलालदीर कबर साहिर्गुणाधिकां गुणैरतिशायिनीं राजेव्याख्यां नाम ददौ 'राजा राज सिंह' इत्याख्यातवानिति ॥ ३३३
Jain Education International
भूपति-दलपतिनामकसुतौ च जसवन्तदेविजौ यस्य ।
निर्वाणकुलोत्पन्नस्त्रीजातोऽन्यस्तु कचराह्नः ॥ ३३४
व्याख्या - यस्य श्रीराजसिंहराजस्य, जसवन्तदेविजौ जसवन्तदेविकुक्षिसम्भत्रौ, भूपति-दलपतिनामकौ सुतावभूतामिति गम्यते । अन्यस्तु निर्वाणकुल उत्पन्ना या स्त्री तस्यां जात उत्पन्नो निर्वाणकुलोत्पन्नस्त्रीजातः कचराहः कृष्णसिंह इति नाम्ना प्रसिद्धः सुतोऽभूदिति ॥ ३३४
For Private & Personal Use Only
www.jainelibrary.org