________________
५८-६३]
पाठकश्रीजयसोमविरचित व्याख्या- य इति पदमध्याहियते । यः श्रीवेजपालः समई सोद्धर्ष सोत्सवमिति यावद, श्रीजिनकुशलगुरूणां सूरिपदस्थापनामाचार्यपदवीप्रतिष्ठां, पत्तने नगरे, राजेन्द्रचन्द्रसूरेः कराम्बुजा पाणिपात्, व्यधादकार्षीत् । श्रीजिनकुशलसूरीणामाचार्यपदं नन्दीमहपूर्वकं दापयति स्मेति भावः ॥ ५७
श्रीसम्मेतशिलोच्ययात्रा कर्तुं ततः प्रवृत्तेऽस्मिन् ।
मार्ग म्लेच्छा रुरुधुव्यं गृहयालवो बालाः ॥५८ व्याख्या-ततः श्रीशत्रुक्षयादियात्राकरणादूर्ध्वमस्मिन् श्रीतेजपाले, श्रीसम्मेतशिलोचयस्य श्रीसम्मेताद्रेर्यात्रां कतुं विधातुं प्रवृत्ते सति, द्रव्यं द्रविणं गृहयालयो ग्रहीतारो बाला विवेकविकला म्लेच्छाः शबराः मार्ग पन्थानं रुरुधुः । मार्ग रुद्धा तस्थुरित्यर्थः ॥ ५८
सङ्घपतिर्निजसुभटान् सज्जीकृत्याभवद् रणे सज्जः।
म्लेच्छानामपि सेना नंष्ट्रवाऽगात् कान्दिशीकाऽथ ॥५९ व्याख्या-अथ म्लेच्छरोधानन्तरं सापति श्री तेजपाको, निजसुभयनात्मीययोधान, सन्नीकृत्य सन्नद्धान् विधाय, रणे तैः सह सङ्ग्रामे सजः प्रगुणोऽभवत् । रणे प्रवृत्ते सति म्लेच्छानामपि सेना सैन्यं, कान्दिशीका का दिशं बजामील्या- ' कुला सती, नंष्ट्वा पलाय्य, अगाजमाम । म्लेच्छसैन्यं ननाशेयर्थः । 'सज्जौ सन्नद्धसम्भृतौ ।' सम्भृतः परिपूर्णः प्रगुण इति यावदिति तद्वत्तौ ॥ ५९
लब्धजयोज्य क्यामयहृदयः श्रीजैनधर्ममाहात्म्यात् ।
विंशतिहिमशिखभाली तयात्रोभून्मुबां पात्रम् ॥ ६० व्याख्या-अयोपस्थितम्लेच्छजयानन्तरं, लब्धजयः प्राप्तविजयो, दयामयहृदयः सहपविक श्रीतेजपाल, श्रीजैनधर्ममाहात्म्याट्रीआईतधर्मप्रभावाद्, विंशतिजिनानां श्रीऋषभवासुपूज्यारिष्टनेमिवीरख्यतिरिक्तविंशतितीर्थकृतां, शिवभूमौ मोक्षप्राप्तिस्थाने, कृतयात्रो विहितोत्सवो, मुदा हर्षाणां, पानं भाजनम् अभूभूक ६.
एवं विधाय यात्रां दीनारयुताच्छमोदकं विपुलम् ।
सस्थालं प्रतिभवने मोबान क्वानों व्याख्या-एवं पूर्वोक्तप्रकारेा, यात्रां विधाय कृत्वा, श्रीतेजपालो मार्गे पथि, श्राद्धानां श्रावकाणां, प्रतिभवनं प्रतिगृहं, विपुलं महत्सस्थालं भाजनविशेषयुतं, दीनारेण सौवर्णनाणकेत, पुतः सहिता, अच्छोऽमलो यो मोदको कालं, दत्तवान् ददौ ॥ ६१
कृतवांश्च सत्रशाला दीनानाथार्थिलोकसन्तुष्टी।
एवं श्रीजिनशासनसमुन्नति यो विधत्ते स्म ॥ ६२ व्याख्या-च पुनींना दैन्यभाजः कृपणा इत्यर्थः । अनाथा अनामिकाः, अर्थिलोका याचकलोकास्तेषां सन्तुष्टयै सन्तोषाय चेतःसमाधानाय, सत्रशाला दानशाला, कृतांश्चके।
'सत्रमाच्छादने ऋतौ, सदा दाने वने दम्मे । इत्यनेका। एवममुना प्रकारेण यः श्रीतेजपाल: श्रीजिनशासनस्य समुन्नतिमुद्रयं विधत्ते स्म चकार । यतः- . 'जिणभवणं जिणबिंब भत्तो राया सुसाक्ओ मंती । अइसेसा आयरिया पंचुजोया जिणमयम्मि ॥' ६२
कृत्वाऽनशनं विधिना श्रीमजिनसङ्घपूजनाभिरतः।
स्वगर्ग जगाम सङ्घाधिपतिः श्रीतेजपालाख्यः॥ ६३ व्याख्या-श्रीतेजपालाल्यः श्रीतेजपालनामा सङ्घाधिपतिः, श्रीमजिनसङ्घपूजनाभिरता श्रीमत्तीर्घकृत्साधुश्राद्धादि-- समुदायार्चनासक्तः सन्, विधिनाऽऽगमोक्तानुष्ठानपूर्वकम्, अनशनमाहारसंन्यासं कृत्वा, स्वर्ग सुरालय जगाम ॥ ६३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org