________________
४८८
पण्डित-रघुनाथ-कवि-विरचित
बुड-खुप्पो मस्जेः ॥ ३९० ॥ [मस्जे बुड खुप्प इत्येतावादेशौ स्याताम् । ] मजति बुडइ खुप्पइ । तृप तृप्तौ।
तृपस्थिम्पः ॥ ३९१ ॥ तृपेः थिम्प इत्यादेशः स्यात् । तृपति थिम्पइ । घुण भ्रमणे। घूर्णति घोलइ । पृङ्ग व्यायामे । प्रियते परइ । मृङ् प्राणत्यागे । म्रियते मरइ । सृज विसर्गे । सृजति सअइ । कृती छेदने । कृन्तति कतइ । खिद परिघाते । खिंदति विसूरइ । पिश अवयवे । पिशति पिसइ । इति तुदादयः। रुधिर आवरणे।
रुधेन्ध-म्मौ ॥ ३९२ ॥ रुधेः धस्य न्ध म्म इत्येतावादेशौ स्याताम् । रुणद्धि रुन्धइ रुम्मइ। भिदिर विदारणे।
भिदि-च्छिदोरन्तस्य न्दः ॥ ३९३ ॥ अनयोः दस्य न्दः स्यात् । भिनत्ति भिंदइ । छिदिर द्वैधीकरणे। छिनत्ति छिदइ। खिद दैन्ये । खिनत्ति विसूरइ । ओविजी भय-चलनयोः। विनक्ति विअइ । उद्विनक्ति उविवइ । इति रुधादयः। .
तनु विस्तारे । तनोति तण्णइ । षणु दाने । सनोति सण्णइ । क्षणु हिंसायाम् । क्षणोति खण्णइ । क्षिणु च-क्षिणोति खिण्णइ। ऋणु गतौ। ऋणोति अण्णइ । तृणु अदने । तृणोति तण्णइ । घृणु दीप्तौ । घृणोति घण्णइ । वनु याचने । वनोति वण्णइ । मनु अवबोधने । मनोति मण्णइ । हुकृञ् करणे।
कृञः कुणो वा ॥ ३९४ ॥ कृषः कुण इत्यादेशो वा स्यात् । करोति कुणइ करइ ।
कृञः का भूत-भविष्यतोश्च ॥ ३९५ ॥ एतयोरर्थयोः क्त्वा-तुमुन्-तव्येषु च कृतः का इत्यादेशः स्यात् । चकार काहीअ कम्भं (१) [करिष्यति ?] काहिइ । कर्तास्मि काहं, दावत् । इति तनादयः। डुक्रीञ् द्रव्यविनिमये।
क्रीञः किणः ॥ ३९६ ॥ स्पष्टम् । क्रीणाति किणइ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org