________________
पण्डित-रघुनाथ-कवि-विरचित ध्यायति-झाअइ झाइ । दध्यौ-झाइअं झाही। ध्याता-झाअहिइ झाहिइ। एवं लट् । ध्यायतुझाअउ झाउ । अध्यासीत् = झाइअं झाईअ । अत्र "ठाझा-गाश्चालङि' इत्येव सूत्रयितुं युक्तम् । गै शब्दे । गायति गाअइ गाइ, पूर्ववत् । घा गन्धोपादाने ।
जिघ्रतेः पा-पाऔ ॥ ३६२ ॥ अस्य पा पाअ एतौ स्याताम् । जिघ्रति पाइ पाअइ । जघ्रौ पाहीअ पाईअ पाइअं। ध्मा शब्दा-ऽग्निसंयोगयोः।
उद्ध्मो धूमा ॥ ३६३ ॥ उदः परस्य धमतेः धूमा इत्यादेशः स्यात् । उद्धमति उद्भूमाइ । ष्ठा गतिनिवृत्तौ । तिष्ठति ठाअइ ठाइ, ध्यावत् । स्मृ चिन्तायाम् ।
व स्मरतेर्भर-सुमरौ ॥ ३६४ ॥ अस्य भर सुमर इत्येतौ स्याताम् । स्मरति भरइ सुमरइ । मृ गतौ।
ऋतोऽरः॥ ३६५॥ धात्वन्तऋकारस्य अरः स्यात् । सरति सरइ । श्रु श्रवणे । शृणोति सुण्णइ । शुश्राव सुण्णीअ सुपिणअं।
वादीनां त्रिष्वप्यनुवारवब्रू हिलोपश्च वा ॥ ३६६ ॥ श्रु वचि नमि रुदि दृशि विदि इत्येतेषां प्रथम-मध्यम-उत्तमपुरुषेषु परेषु सोच्छं वोच्छं गच्छं रुच्छं दच्छं वेच्छं इति क्रमेण आदेशाः स्युः, अनुखारवज हिलोपश्च वा । श्रोता सोच्छिहिइ सोच्छिइ सोच्छइ सोच्छहिइ सोच्छेहिइ सोच्छेइ सोच्छिहिए सोच्छिए सोच्छए सोच्छहिए सोच्छेहिए सोच्छेए। श्रोतारः = सोच्छहिंति सोच्छिति सोच्छति सोच्छिहिंति सोच्छेहिंति सोच्छेति । श्रोतासि सोच्छिसि सोच्छिहिसि सोच्छेसि सोच्छेहिसि सोच्छसि सोच्छहिसि सोच्छिसे सोच्छिहिसे सोच्छेसे सोच्छेहिसे सोच्छसे सोच्छहिसे । श्रोतास्थ=सोच्छिहिह सोच्छेहिह सोच्छहिह सोच्छिह सोच्छेह सोच्छह । कृ-दा-श्रु-वचि-गमि-रुदि-दृशि-विदिरूपाणां काहं दाहं सोच्छं
वोच्छं गच्छं रुच्छं दच्छं वेच्छं ॥ ३६७ ॥ एषामेते क्रमेण स्युः भविष्यत्युत्तमैकवचने । श्रोतास्मि =सोच्छं सोच्छिस्सामि सोच्छेस्सामि सोच्छस्सामि सोच्छिहामि सोच्छेहामि सोच्छाहामि सोच्छहामि सोच्छहिमि सोच्छिमि सोच्छेहिमि सोच्छेमि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org