________________
पण्डित-राय-कवि-विरचित
वेदेव ॥ ३४२॥ .. अन्तस्य ढः स्यात् । ठापवादः । वेष्टते वेढइ वेढए वेढेइ वेढेए । 'कथे:' (३५८) इति पूर्वसूत्रान्तर्गतं न कृतम् , 'उत्समोल'. (३४३) इत्युत्तरसूत्रेऽनुवृत्त्यर्थम् , अन्यथा कथिरपिल्लविधानेऽनुवर्तेत ।
उत्समोलः ॥ ३४३ ॥ - एतयोः परस्य वेष्टेरन्तस्य ल्लः स्यात् । उद्वेष्टते उवेल्लइ । संवेष्टते संविल्लइ । स्फुट विकसने।।
- स्फुटि-चल्योर्वा ॥ ३४४ ॥ ___अनयोरन्तस्य द्वित्वं वा स्यात् । स्फोटते फुट्टइ फुटइ, भौवादिकतौदादिको गृह्यते स्फुटि-चली इह । पट गतौ ।
पटेः फलः ॥ ३४५ ॥ स्पष्टम् । पटति फलइ । जुभि गात्रविनामे ।
जुभो जंभाअ ॥ ३४६ ॥ जुभि इत्यस्य जंभाअ इत्यादेशः स्यात् । जम्भतेजंभाअइ जंभाएइ जंभाअए जंभाएए । जम्भिता=जंभाअहिइ जंभाएहिइ जंभाअहिए जंभाएहिए । जल्प व्यक्तायां वाचि।
जल्पेर्लो मः॥ ३४७ ॥ जल्पेलस्य मः स्यात् । जल्पति जंपइ । घुण भ्रमणे ।
धुणो घोलः ॥ ३४८ ॥ घुणे?ल इत्यादेशः स्यात् । घूर्णति घोलइ घोलए, भ्वादि तुदादि। मील निमेषणे।
प्रादेमीलः ॥ ३४९॥ प्रादेः परस्य मीलो लस्य द्वित्वं वा स्यात् । प्रमीलति= पमिल्लह पमीलइ पमिल्लए पमीलए पमिल्लेइ पमीलेइ पमील्लेए पमीलेए । जि जये।
श्रु-हु-जि-लू-धुवां गणोऽन्ये हवः ॥ ३५० ॥ . एषामन्त्ये पणः स्यात्, दीर्घस्य हखश्च स्यात् । जयति जिण्णइ । जिगाय जिण्णी।
__धावु गति-शुध्यो । धावति धावते धाइ । दधाव वधावे धाहीअ । धाविता धाहिइ । धाक्तु धावतां धाउ।
कास् शब्दकुत्सायाम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org