SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ १७४ 15 षडावश्यकबालावबोधवृत्ति [8495-499) ६८४-७०० सद्यः संमूर्चिछतानन्तजन्तुसन्तानदूषितम् ।। नरकाध्वनि पाथेयं कोऽश्नीयात्पिशितं सुधीः॥ इति मांसदोषाः। [६८४ ] 8495) अन्तर्मुहूर्त्तात्परतः सुमूक्ष्मा जन्तुराशयः। यत्र मूर्छन्ति तन्नाद्यं नवनीतं विवेकिभिः ॥ ___ [६८५] एकस्यापि हि जीवस्य हिंसने किमघं भवेत् । जन्तुजातमयं तत् को नवनीतं निषेवते ॥ इति माखणदोषः। [६८६] $ 496 ) अनेकजन्तुसंघातनिघातनसमुद्भवम् । जुगुप्सनीयं लालावत् कः स्वादयति माक्षिकम् ॥ [६८७] भक्षयन्माक्षिक क्षुद्रजन्तु लक्षक्षयोद्भवम् । स्तोकजन्तु निहन्तृभ्यः शौनिकेभ्योऽतिरिच्यते ॥ [६८८] एकैककुसुमक्रोडाद्रसमापीय मक्षिकाः। यद्वमन्ति मधूच्छिष्टं तदश्नन्ति न धार्मिकाः ॥ [६८९] अप्यौषधकृते जग्धं मधुश्वभ्रनिबन्धनम् । भक्षितः प्राणनाशाय कालकूटकणोऽपि हि ॥ [६९०] मधुनोऽपि हि माधुर्यमबौधेरहहोच्यते । आसाद्यन्ते यदा स्वादाच्चिरं नरकवेदनाः ॥ [६९१] माक्षकामुखनिष्ठ्यूतं जन्तुघाताद्भवं मधु । अहो पवित्रं मन्वाना देवस्नाने प्रयुञ्जन्ते ॥ इति मधुदोषाः। [६९२] $497 ) उदुम्बरवटप्लक्षकाकोदुम्बरशाखिनाम् । पिप्पलस्य च नाश्नीयात् फलं कृमिकुलाकुलम् ।। [६९३] अप्राप्नुवन्नन्यभक्ष्यमपि क्षामो बुभुक्षया । न भक्षयति पुण्यात्मा पञ्चोदुम्बरजं फलम् ॥ [६९४] आर्द्रः कन्दः समग्रोऽपि सर्वः किशलयोऽपि च । स्नुही लवणवृक्षत्वक् कुमारी गिरिकर्णिका ॥ [६९५] शतावरी विरूढा निगुडूची कोमलाम्लिका । पल्यङ्कोऽमृतवल्ली च वल्लः शूकरसंज्ञकः ॥ [६९६] अनन्तकायाः सूत्रोक्ता अपरेऽपि कृपापरैः।। मिथ्यादृशामविज्ञाता वर्जनीया प्रयत्नतः॥ इति अनंतकायविचारः। [६९७] 8498) स्वयं परेण वा ज्ञातं फलमद्याद्विशारदः। निषिद्धे विषफले वा मा भूदस्य प्रवर्त्तनम् ॥ इति अज्ञातफलनिषेधः। [६९८ ] 8499) अन्नं प्रेतपिशाचाद्यैः संचरद्भिनिरङ्कशैः। उच्छिष्टं क्रियते यत्र तत्र नाद्यादिनात्यये ॥ [६९९] घोरान्धकाररुद्धाक्षैः पतन्तो यत्र जन्तवः।। नैव भोज्ये निरीक्ष्यन्ते तत्र भुञ्जीत को निशि ॥ [७००] 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003394
Book TitleShadavashyaka Banav Bodh Vrutti
Original Sutra AuthorN/A
AuthorPrabodh Bechardas Pandit
PublisherBharatiya Vidya Bhavan
Publication Year1976
Total Pages372
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy