SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ 8486-488). ६४४-६४७] श्रीतरुणप्रभाचार्यकृत १६९ पूर्वा दक्षिणा पश्चिमा उत्तरा लक्षणासु दिसासु । तथा आग्नेय नैऋति वायव्य ऐशान लक्षणासु विदिसासु तथा 'उडुं-' उदिसि 'अहे ' अधोदिसि विषइ जु अतिक्रमिउं सु अतीचारु तदेवाह-। ___ 'उड्डे ' ऊर्द्ध योजनद्वय मानि कीधइ हूंतइ अनाभोगादिवशइत उ अधिक गमनि हूंतइ उद्धृदिक्प' रिमाणातिकमु प्रथम अतीचारु १।। एवं अधोदिक्परिमाणातिक्रमु बीजउ अतीचारु २। तिर्यदिक्परिमाणातिक्रमु त्रीजउ अतीचारु ३। तथा 'वुड्डि' त्ति एक दिशि ना जोयण बीजी दिसि वधारियई प्रयोजनवशइतउ तिणि दिशि प्रोडियई । यथा पूर्वपश्चिमादिषु समू जु दिक्परिमाणु कीधउं छइ पाछइ दहोत्तरशय ऊपरि कार्यु ऊपनउं पाछइ पश्चिमदिशि नवइ योजन चीतवी करी पूर्वदिसि दहोत्तरुसउ जाइ । इसी परि क्षेत्रवृद्धि चउथउ अतीचारु ४। 8486) 'सइ अंतरद्धि 'त्ति-'सइ' स्मृति तेह तणी अंतर्दा व्रतप्रमाण विस्मरणु। स स्मृत्यंतर्द्धा कहियइ । यथा पूर्वदिसि गमनि उपस्थितइ' हूंतइ मनि संदेहु हुयइ । किसउं मू रहई शउ अथवा पंचाश जोयण मोकलां छइ इसी परि स्मृत्यंत नि हूंतइ अधिकगमनि स्मृत्यंतर्धानु पांचमउ अतीचारु ५ । इसी परि नियमित भूभाग मेल्ही करी अपर चतुर्दश रज्जुप्रमाण लोकगत जंतुजात रक्षालक्षण तु गुणव्रतु कहियइ । तिणि प्रथमि गुणव्रति जु अतिचरिउं- इत्यादि पूर्ववत् । तप्त लोहगोलक सरीखउ छइ गृही तेह रहई एउ प्रधानुव्रतु । तथा च भणितं तत्तायगोलकप्पो पमत्तजीवो निवारियप्पसरो। सव्वत्थ किं न कुज्जा पावं तत्कारणाणुगओ ॥ [६४४] चराचराणां जीवानां विमर्दननिवर्त्तनात् । तप्तायो गोलकल्पस्य सवि॒तं गृहिणोऽप्यदः॥ [६४५] जगदाक्रममाणस्य प्रसरल्लोभवारिधेः। स्खलनं विदधे तेन, येन दिग्विरतिः कृता । [६४६] 8487) दिक्परिमाणव्रतकरण विषइ सिंहकथा लिखियइ । गतौ संकोचयत्येवं, यः स्वं दिग्विरतिव्रतम् । संसारलङ्घनोत्तालफलारम्भः स सिंहवत् ॥ [६४७] वासंती नामि नगरी । कीर्तिपालु नामि राजा । भीमु नामि तेह तणउ पुत्रु । पुत्रहीं कन्हा अतिवल्लभु सिंहुनामि श्रेष्ठि । सुपुण परम श्रावकु जिनभक्तिवंतु वर्तइ । अनेरह दिनि सभा माहि कीर्तिपालु राजा सिंहश्रेष्ठि मुखकमलु भ्रमर जिम जोयतउ हूंतउ वर्त्तई। तेतलइ प्रस्तावि प्रतीहारु आवी जेंद्र रहई वीनवइ । “महाराज! तुम्हें रहई देखणहारु एकु पुरुषु दिव्याकारु द्वारि आविउ छह ।" राजा भणइ “ माहि मेल्हि " तउ पाछइ प्रतीहारु मुक्त हूंतउ सु पुरुषु माहि आवी राजेंद्र रहइं प्रणमी 30 करी आसान सभासीनु वीनवइ । 488) “ महाराज-नागपुरु नामि नगरु । तिहां चंदु नामि नरेंदु । रत्नमंजरी नामि राज्ञी। तींहं नी गुणमाला नामि दीकिरी । स ताहरा पुत्र भीम रहई देवा कारणि स्वामिन् ! तुम्ह कन्हइ हउँ 20 25 ६486 1 B. Bh. have उपस्थिइ। 8487) 1 B. Bh. -फाला-12 Bb. begins with तथाहि । 3 B. Bh. ही। 4 Bh. पुणु। 5 Bh. ___ has अनेरइ... वर्तइ in the margin. 6 P. omits. ष. ब. २२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003394
Book TitleShadavashyaka Banav Bodh Vrutti
Original Sutra AuthorN/A
AuthorPrabodh Bechardas Pandit
PublisherBharatiya Vidya Bhavan
Publication Year1976
Total Pages372
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy