SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ १५८ षडावश्यकबालावबोधवृत्ति [ $458-460 ). ६०९ ६१४ हंसरानवतंसस्य सत्यवादफलं कलम् । श्रुत्वा भव्यजनाः सत्यं ब्रूथ याथ महोन्नतिम् ।। द्वितीयाणुव्रत विषइ हंसराजेंद्र कथा समाप्त ॥ $458) अथ श्रीज व्रतु भणइ। तइए अणुव्वयंमी धूलग परदव्वहरण विरईओ। आयरियमप्पसत्थे इत्थपमायप्पसंगेणं ॥ [६१०] त्रीजइ अणुव्रति स्थूलकु राजनिग्रहादि हेतु जु छइ परदव्यु तेह नउं हरणु ग्रहणु थूलग परदव्य हरणु कहियइ । तेह तणी विरति निवृत्ति तेह सकासइतउ इत्यादिकु पूर्व जिम जाणिवउं । परद्रव्यापहरणु महापातकु । यदुक्तं - 10 एकस्यैकं क्षणं दुःखं मार्यमाणस्य जायते । सपुत्रपौत्रस्य पुनर्यावज्जीवं दृते धने ॥ [६११] तथा-- सम्बन्ध्यपि निगृह्येत चौर्यान्मण्डिकवन्नृपः। चौरोऽपि त्यक्तचौर्यः स्यात् स्वर्गभाग् रोहणेयवत् ॥ [६१२] 15 $459) अथ अतिचार प्रतिक्रमणु कहइ ॥ तेनाहडप्पयोगे तप्पडिरूवे य विरुद्धगमणे य। कूडतुल कूडमाणे पडिक्कमे देसियं सव्वं ॥ [६१३] स्तेन चोर तेहे आहूतु देशांतर समानीतु वस्तु स्तेनाहृतु वस्तु कहियद । अथवा आपणाई जि - थानक हूंतलं आणि वस्तु तेनाहडु कहियइ । तेह नउं ग्रहणु १ स्तेन प्रयोग। 20 चौरहं रहई ऊधारि वस्तुदानु तिणि करी चोरहं रहई चोरी विषइ प्रेरणु स्तेन प्रयोगु२। 'तप्पडिरूवे य ।। तत्प्रतिरूपु घृतादि माहि वसादि मेलनु तत्प्रतिरूपु कहियइ ३। 'विरुद्ध गमणे य'। विरुद्ध नृपहं तणइ राज्यि गमनु विरुद्ध राज्य गमनु ४ राजा देश पाखइ धनलाभ लोभि करी गमनु विरुद्ध गमनु कहियइ ४॥ 'कूडतुल कूडमाणे ' । तुला लोहदंड विशेषु मानु सेतिकादिकु । तीहं रहई कूटतारूढइतर 26 अधिक करणु अथवा ऊणता करणु । कूडतुल कूडमाणु कहियइ ५। 5460) ईहां अतिचारता वणिक्कला ए चोरी नहीं। इसी परि व्रत सापेक्षता हूती । यदाह उचियं मुत्तूण कलं दवाइ कमागयं च उक्कारसं । निवडियमवि जाणंतो परस्स संतं न गिन्हेइ ॥ [६१४] उचित राजनिग्रह रहई अयोग्य कला लगार एक अधिक लगार एक ऊणता करण लक्षण 3० वणिकपटुता उचितकला कहियइ । तेह मेल्ही करी ‘कमागयं' । पितृ पितामहादि काम करी आगतु व्यादिक मेल्ही करी।' उक्करिसं' अधिकु। 'निवडियमवि जाणतो'। भूमि पडिउ जाणताई हूंतउ 'परस्स संतं न गिन्हेइ ' । पर तणउं लिउं नही। तथा चोक्तं 8459) 1 Bh. आणिउँ। 2 Bh. omits. 3 Bh. रूढिइतउ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003394
Book TitleShadavashyaka Banav Bodh Vrutti
Original Sutra AuthorN/A
AuthorPrabodh Bechardas Pandit
PublisherBharatiya Vidya Bhavan
Publication Year1976
Total Pages372
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy