SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ 5 10 [ ५५८ ] [ ५५९ ] [ ५६० ] [ ५६१ ] [ ५६२] [ ५६३ ] गतं लेश्याद्वारम् । अथ भव्यस्वरूपु लिखियः । भव्यु सिद्धिगति योग्यु जीवु कहियइ । तथा भव्य प्रतिपक्षु अभव्यु पुणि ईहां भव्यशब्दि करी 15 जाणिवउ । गतं भव्याभव्यद्वारम् । 20 १३८ 25 30 पडावश्यक बालावबोधवृत्ति दितस्सोवणओ जो बेई एयच्छिदिमो मूले । सो वह किन्हाए साल महल्लाउ नीलाए ॥ हव पसाहा का गुच्छे तेऊ फलाइ पम्हाए । पडियाई सुकलेसा अहवा अन्नं इमाऽऽहरणं || चोरा गाम वहत्थं विणिग्गया एगु बेइ घाए । जं पासह तं सव्वं दुपयं च चउप्पयं वावि ॥ बीओ माणुस पुरिसेय तइयओ साहे चउत्थोय | पंचमओ जुज्ते छट्टो पुण तत्थिमं भणइ || इकंता हरह धणं वीयं मारेह मा कुणह एयं । केवल हर धणं ता उवसंहारो इमो तेसिं ॥ सव्वे माहत्ती व सो किन्ह लेस परिणामो । एवं कमेणं सेसा जा चरमो सुकलेसाए || सम्यग्जीवु कहियइ तेह नउ भावु मोक्षाविरोधी "प्रशस्तु परिणामु सम्यक्त्व कहियइ । सु पुणि आत्मधर्मु सुपुणि त्रिविध । ओजो लोम प्रक्षेपरूपु आहार जु आहारइ सु आहारकु । तेह नउ प्रतिपक्षु अनाहारकु पुण जाणिवउ । उक्तं च औपशमिक, क्षायोपशमिक, क्षायिक, भेदइतउ । तेह ना प्रतिपक्ष मिश्र सासादन पुणि जाणिवा । गतं सम्यक्त्वद्वारम् । संज्ञी प्राग् भणित स्वरूपु । तेह नउ प्रतिपक्षु असंज्ञा पुणि जाणिवउ ॥ गतं संज्ञीद्वारम् । अथ आहारक द्वारु कहियइ । विग्गहगइमावन्ना केवलिणो समुहया अजोगी य । सिद्धा य अणाहारा सेसा आहारगा जीवा ॥ Jain Education International [ $403 ). ५५८-५६७ [ ५६४ ] विग्रहगति । वक्रगति ४ तेह प्राप्त विग्रहगतिमापन्न जीव कहियई । ति मध्यम समय सीम अनाहारक हुयई । केवलिणो समुहया इति । समुद्घातु कर्म समीकरण निमित्त केवली करइ । यथा - [ ५६५ ] [ ५६६ ] [ ५६७ ] यस्स पुनः केवलिनः कर्म भवत्यायुषोतिरिक्ततरम् । स समुद्घातं भगवानऽथ गच्छति तत्समीकर्त्तुम् ॥ दण्डं प्रथमे समये कपाटमथ चोत्तरे तथा । समये मंथानमथ तृतीये लोकव्यापी चतुर्थे तु ॥ संहरति पंचमे त्वंतराणि मंथानमथ पुनः षष्ठे । सप्तमके तु कपाटं संहरति ततोष्टमे दण्डम् | 403 ) 14. Bh. मोक्षावरोधी । For Private & Personal Use Only www.jainelibrary.org
SR No.003394
Book TitleShadavashyaka Banav Bodh Vrutti
Original Sutra AuthorN/A
AuthorPrabodh Bechardas Pandit
PublisherBharatiya Vidya Bhavan
Publication Year1976
Total Pages372
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy