________________
५६
षडावश्यक बाला वबोधवृत्ति
[ $153 - 155 ) १९२-१९४
भजंतं भजमानं 'मू रहई भजइ सेवइ इउ' इति वदइ सु भजंतु १२ । 'मित्रु मू रहई आचार्यु' इणि कारण वांद अथवा 'मू रहई एह सरसी मैत्री हुयडे' इसी बुद्धि करी वांदतां मैत्रीदोषु १३ । 'मू रहई समाचारीचतु जाणउं" इसी परि गर्वपूर्वकु जु वांदणउं सु गौरवदोषि दुष्ठु गौरवु १४ । कारणु वस्त्रपात्रलाभादिकु तेह निमित्तु वदतां कारणदोषु १५ । लाघवभय वसइतर प्रच्छन्न होई वांदतां तैनिक १६ ।
$ 153 ) आहारादि करंतां गुरु वांदतां प्रत्यनीकु १७ । क्रुद्ध गुरु वांदतां रुष्ठु अथवा कोपि मनि वांदतां रुष्ठु १८ | 'न कोपु करिसि न पसाउ करिसि तई बांदिइ किसउ छइ' इसउं कहतां वदतां तर्जितु १९ । शठं विश्वासकारण मायापूर्वकु वदतां शत्रु २० अथवा ग्लानता मिसि करी असम्यग् Maitri २० | 'हीलयं' इति । आचार्य प्रवर्तक रत्नाधिक इत्यादि उपहासवचनपूर्वकु वांदतां हीलितु २१ । विपरिकुंचितु देशादिकथा करतां वदतां विपरिकुंचित २२ । दृष्टादृष्टु अंधकार आवर्त्तादि जिणि वांदणइ 10न करई प्रकाशिकरइ सु दृष्टादृष्टु कहियइ २३ । आवर्त्त समइ वामदक्षिण शिरःशृंग फरसतां हूंतां शृंगु २४ ।
1
5
S 154) करु राजग्राछु भागु तेह दीधा पाखइ छूटियइ नहीं, वांदण पुणि करबुद्धि करी देयतां हूंतां करु २५ । मोचनु 'वांदणा दीघा पाखइ हउं मेल्हिउं नहीं' इति मोचन निमित्तु वदतां मोचनु २६ । आश्लिष्टनालिष्टु चउं प्रकारहं हुयइ - केती हीं वार गुरुपादहं अथवा मुहुंती हाथ 15 लगाडइ ललाटि न लगाडई ? ललाटि लगाडइ गुरुचरणहं न लगाई २, केती हीं वार बिहुं न लगाई ३ बिहुं लगाई ४ बि भांगा आश्रिष्टनालिष्ट त्रीज अनालिष्टु चउथउ रूडउ २७ | व्यंजन अक्षर आवश्यक पूर्विहिं भणियां तींहं करी परिपूर्णु जु न हुयइ सु न्यूनु २८ । द्वादशावर्त्तु वांदणउं दे करी अनइ वली खमासमणु दे करी जउ वांदइ तउ उत्तरचूलियं कहियइ २९ । मूयं चेति । मूक जिम अव्यक्त वर्ण ऊचरतां जु वांदणउं दीजइ सु मूकु ३० । मोटइ कठोरखरि जु वांदणउं दीजइ सु ढड्डूरु 20 ३१ । चुडलियं चेति । चुडुली ऊंचाडु तेह जिम रजोहरण धरतां वदतां चुडुलिडे अथवा हाथ ऊंबाड जिम भमाडी सवइ वांदउं इसउं भणतां चुडुलिउ अपच्छिमं-बत्रीसमउ दोषु कहिया ३२ । इति बत्रीस कृतिकर्म्मदोषरहितु कृतिकम्मु वांदणडं 'पउंजए' किसउ अर्थु ? प्रयुङ्क्ते दियइ इसउ अर्थ |
[ १९२ ]
[ १९३ ]
25
30
कियकम्मं पि कुणतो न होइ किइकम्मनिजराभागी । बत्ती सामन्नरं साहू ठाणं विराहिंतो || बत्तीसदोसरहियं किइकम्मं जो पउंजइ गुरूणं । सो पावर निव्वाणं अचिरेण विमाणवासं वा ॥ $ 155 ) कारण आठ, यथा
पडिकमणे १ सज्झाए २ काउस्सग्गा ३ वराह ४ पाहुणए ५ । आलोयण ६ संवरणे ७ उत्तमट्ठे य वंदणयं ॥
[ १९४ ]
सगलूंं अनुष्ठानु प्राइहिं साधु उद्दिसी कहिउं, श्रावक रहई पुणि जु योग्यु हुयइ सु जाणिवरं । तथाहि
पडिकमणइ श्रावकिहिं' वांदणंड देवरं । "चत्तारि पडिक्कमणे किइकम्माई” इसा आगमवचनइतउ । ' 'सज्झाओ' सिद्धांत वाचना अथवा साधु साध्वी योग वहतां सज्झाउ अनुष्ठानविशेषु करइ तिहां वांदणउं साधु
(152) 1 Bh. हुउ । 2 Bh. चतुरता । 3 जाणउ । (154) 1 Bh. drops till next चुडुलिउ । 2 Bh. च । §155) 1. Bh. श्रावकहिं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org