SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ___ 15 [150 - $152). १८६-१९१] श्रीतरुणप्रभाचार्यकृत भाव-दव्ववंदणदिटुंता सव्वे संपुन्ना ।। वंदनकनामानि पंच । यथा वंदण १ चिइ-२किइकम्मं ३ पूयाकम्मं ४ च विणयकम्मं च ५। वंदणगस्स य एए नामाई हवंति पंचेव ॥ [१८६] 5150 ) वंदनकस्य पंच निषेधा यथा वक्खित्त १ पराउत्ते २ पमत्ते ३ मा कयाइ वंदिजा। आहारं च करंतो' ४ नीहारं वा जइ करेइ ।। ५ व्याक्षिप्त व्याख्यान-प्रतिलेखनादिकह करी । 'पराउत्ते' पराङ्मुखु । प्रमत्तु निद्रा-शिष्यशिक्षादानकोपवत्ता करी । शेषं स्पष्टम् ।। $ 151 ) दोष बत्रीस यथा - 10 अणाढियं १ च थर्बु २ च पविद्धं ३ परिपिंडियं । टोलगइ ५ अंकुसं ६ चेव तहा कच्छवारगियं ७ ॥ [१८७] मच्छुव्वत्तं ८ मणसा पउढे ९ तह य वेइयाबद्धं १० । भयसा चेव ११ भजंतं१२ मित्ती १३ गारव १४ कारणा १५॥ [१८८] तेणियं १६ पडिणियं १७ चेव रुढू १८ तज्जियं १९ एव य। सढं २० च हीलियं २१ चेव तहा विप्पलिउंचियं २२ ॥ [१८९] दिट्ठमदिढे २३ च तहा सिंगं २४ च कर २५ मोयणं २६ । आलिद्धमणालिद्धं २७ ऊणं२८ उत्तरचूलियं २९ ॥ [१९०] मयं ३० च ढड्डरं ३१ चेव चुडलियं ३२ च अपच्छिमं । बत्तीसदोसपरिसुद्धं किइकम्मं पउंजए ॥ [१९१] 20 अणाढियमिति । जु आदर पाखइ वांदणउं सु अनादृतु 'अणाढियं' कहियइ १ । 'थद्धं' देहि मनि विनयरहिति जु वांदणउं सु स्तब्धु २ । पविद्धमिति । ओरहां परहां जायतां हूंतां जु वांनणउं सु पविद्ध ३ । परिपिडियमिति । घणा जि हुयई वंदनीय तीहं सवहीं रहइं समकालु जु वांदणउं सु परिपिंडितु अथवा संपिंडित कर चरण हूंतउ वांदइ अथवा अव्यक्त वर्णसमुच्चारणु करतउ जु वांदइ सु 'परिपिंडिय' कहियइ ४ । 'टोलगइ' इति । टोलु तीडु तेह जिम ऊछली ऊछली जु वांदइ सु 'टोलगई' ५१० हाथि साही गुरु बइसाली बांदता हूंतां अंकुसु ६ । साधु नी अपेक्षा रजोहरणु अंकुस जिम आगइ करी बांदता अंकुसु ६। काछवा जिम आगइ पाछइ चालतां वांदतां 'कच्छवारैगिय' कहियइ ७ । मत्स्य जिम उद्वेल्लनु करतां वांदतां हूंतां परावर्तनु करी अथवा अनेरउ वांदतां मत्स्योद्वृत्तु ८। $152 ) मनसा प्रद्विष्टं जु गुरु ऊपरि द्वेषु वहतां मन माहि वांदणउं दीजइ सु मनसा . पउछु कहियइ ९ । वेदिकाबद्ध पांच भेदे यथा-गोडा ऊपरि बाहु निवेसी करी वांदतां १, अधोनि-30 वेसी २, उत्संगि कुहणी निवेसी ३, एकु जानु बिहुं बाहु माहि करी वांदतां ४, बि जानु बाहु माहि करी वांदतां ५ वेदिकाबद्ध १० । भयसा चेव संघ-कुल-गच्छबहिर्निष्कासनभय करी वांदतां भयवंदनु ११ । $150) 1 Bh. करेंतो। $151) 1 Bh. काछबा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003394
Book TitleShadavashyaka Banav Bodh Vrutti
Original Sutra AuthorN/A
AuthorPrabodh Bechardas Pandit
PublisherBharatiya Vidya Bhavan
Publication Year1976
Total Pages372
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy