________________
४५
कर
15
$119 - $122). १५१] श्रीतरुणप्रभाचार्यकृत
(२८) अप्पडिहयवरनाणदंसणधराणं वियदृछउमाणं ७। जिणाणं जावयाणं तिन्नाणं तारयाणं बुद्धाणं बोहयाणं मुत्ताणं मोयगाणं । सव्वन्नृणं सवदरिसीणं सिवमयलमरुयमणंतमक्खयमव्वाबाहमपुणरावित्ति सिद्धिगइनामधेयं ठाणं संप. त्ताणं नमो जिणाणं जियभयाणं ।
ए निन्हि अध्ययन त्रीजी वाइणि लाभई ।
$119) 'जे अईया' गाहा पुणि गीतार्थाऽऽचीर्णता करी त्रीजी वाइणि दीजइ । एवंकारइ त्रीजइ भावाऽहंतस्तव श्रुतस्कंध तणइ उपधानि उपवास १९ कीजई । चउथइ स्थापनाऽहंतस्तव श्रुतस्कंधि आठ वीसामा आठ अध्ययन कहियई । उपवासु १ आंबिल त्रिन्हि कीजई । एकहीं जि वाइणि--
(२९) अरहंतचेइयाणं करेमि काउस्सग्गं । वंदणवत्तियाए पूयणवत्तियाए सकारवत्तियाए सम्माणवत्तियाए बोहिलाभवत्तियाए निरुवसग्गवत्तियाए ।10 सद्धाए मेहाए धीए धारणाए अणुण्पेहाए वड्डमाणीए ठामि काउस्सग्गं ३ अन्नत्थूससिएणं नीससिएणं खासिएणं छीएणं जंभाइएणं' उड्डएणं दिहिसंचालेहिं एवमाइएहिं आगारेहिं अभग्गो अविराहिओ हुज मे काउस्सग्गो ६॥ जाव अरहंताणं भगवंताणं नमुकारेणं न पारेमि ७ ताव कायं ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि ८
ए आठ अध्ययन लाभई ।
$120) एवंकारइ चउथइ स्थापनाऽहंतस्तव श्रुतस्कंध तणइ उपधानि उपवास २ 'कीजई । पांचमइ नामाऽहंतस्तव श्रुतस्कंधि अट्ठावीस वीसामा अट्ठावीस अध्ययन कहियई शक्तिसंभवि एकनिरंतरे त्रिहुं उपवासे कीवे हूंते, शक्तिअसंभवि एकांतरिते त्रिहूं उपवासे कीधे हूंते पहिली वाइणि 'लोगस्सुजोयगरे' गाहा । चत्तारि अध्ययन लाभई। तथा शक्तिसंभवि एकनिरंतरे तेरहे आंबिले कीधे हूंते, शक्ति असंभवि 20 एकांतरिते छए उपवासे अनइ एकि आंबिलि कीधइ हूंतइ 'उसभ' इत्यादि गाहा । त्रिन्हि अध्ययन बारह बीजी वाइणि लाभई। तथा शक्तिसंभवि एकनिरंतरे बारहे आंबिले कीधे हूंते, शक्तिअसंभवि एकांतरिते छए उपवासे कीधे हूंते एवं मए अभित्थुया' इत्यादि गाहा त्रिन्हि अध्ययन बारह त्रीजी वाइणि लाभई । एवंकारइ पांचमइ नामाऽहंतस्तव श्रुतस्कंध तणइ उपधानि उपवास पनरह आंबिलु एकु कीजई । तथा छट्टइ श्रुतस्तव श्रुतस्कंधि सोल वीसामा सोल अध्ययन कहियई । एकु उपवासु 25 आंबिल पांच कीजई।
$121) 'पुक्खरवरदीवड्डे' इत्यादि गाहा । वृत्त चत्तारि अध्ययन सोल एकहीं जि वाइणि लाभई । एवंकारइ छट्ठइ श्रुतस्तव श्रुतस्कंध तणइ उपधानि उपवास त्रिन्हि आंबिलु एकु कीजई ।
$122) सातमइ सिद्धस्तव श्रुतस्कंधि वीस वीसामा वीस अध्ययन कहियई। जिणि दिवसि मालाग्रहणु कीजइ तिणि दिवसि एकु उपवासु कीजइ । 'सिद्धाणं बुद्धाणं' इत्यादि गाहा पांच अध्ययन 30 वीस एकहीं जि वाइणि लाभई । सातमइ सिद्धस्तव श्रुतस्कंध तणइ उपधानि उपवासु एकु कीजइ। एतलइ अट्ठट्ठ नवट्ठ य' इति गाहा तणा अर्थ तणइ प्रसंगि उपधानतपश्चरणविचारु पुणि लिखिउ । सवहीं उपधानहं तणउ तपु मेलिउ हूंतउ उपवास पंचवीस आंबिल ८१ हुयइं । सर्व संख्या दिन १०६ सवहीं उपधानहं लागई।
$119) 1 Bh. जंभाईणं। 2 Bh. उडुएणं। $120) 1 Bh. adds आंबिल १ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org