________________
देवपूजाविधि । स्वादिमिर्नवमिवृत्तैनवखपि दिक्षु संक्षिपेत् । नवरमाद्यान्त्यवृत्तयोर्नमोऽर्हत्सिद्धेत्यादि भणेत् । ततो प्रमशा
कायसंगृहीतदेवतातोषणार्थ शेषवलिभाजनमधोमुखी कुर्यात् । अत एव केचिद्देहलीदेशे ब्रह्मशान्त्यादीनपि स्वाफ्यस्ति । ततश्च दिक्पालयोग्यं प्रक्षाकितं पट्टकं देवस्व दक्षिणबाहौ स्थापयित्वा 'यो भो सुरेति
उद्वयेम दिमालयकोपरि कुसुमांजलिं क्षिपेत् । तद् 'इन्द्रमणियमं चैवेति वृत्तेन क्रमेण दिक्पालान् 'कुटुमानावनाटिककेषु खापयेत् । स्थापना चेयम् । तेषु दशपूपिका धूपसुरभिता दृधिदूर्वाक्षतपुष्पयुक्ता। 'प्राचीदिग्वधूवरेत्यादिवृत्तदशकं ६० ० पठित्वा क्रमेण दद्यात् । एकैकां पूपिकायेकैकेन वृत्तेन एकैकसिटिक्के दध्यात् । अत्राप्याद्या कु० ई० ०य न्त्यवृत्तयोर्नमोऽर्हत्सिद्भाचार्य इति भणेत् । तदिति -दिगविलि इखेन द्विपालानामुपरि वा ना० ने पुष्पांजलिं प्रक्षिपेत् । तदनन्तरं चैत्यवन्दनं साधुवन्दनं च कर्यात् । अनन्तरं 'मुक्कालंकारविकारे'त्यादिविधिः प्रागुक्त एव । यावन्मङ्गलप्रदीपे कृते शकस्तवानन्तरं सलादीपमनुज्ञाच्य ततो धूपमुत्क्षिपेतू । नमोऽर्हत्सिद्धेति गृणन् 'चोलोत्क्षेपैरिति वृत्तद्येन दिक्पालान् मिर्जयेत् । दिक्पालपट्टिकायामीशानदिक्पूपिकां मुक्त्वाऽन्यो नवदिक्पूपिका उत्तारयेत् । अंचलं वावता
खेत । एवं 'शकाद्या लोकपाल' इति वृत्तेन गृहपट्टिकादैवतान् विसृज्यांचलावतारणं कुर्यात् । केचितू प्रथममतान् विसज्य पश्चादिकूपालान् विसृजन्ति ।
___ अष्टाहिकासु प्रथमदिनादारभ्य शान्तिपर्वदिनं यावन्मूलप्रतिमा दिक्पालपट्टिका च न चालयेत् ; 18 ग्रहपट्टिका तूत्पाट्यैकदेशे मुश्चेत् । अष्टाह्निकाप्रारम्भश्च यद्यपि चैत्राश्विनयोः शुक्लाष्टमीत आरभ्य सर्वत्र रूढस्तथापि पूज्यश्रीजिनदत्तसूरीणामाम्नाये संघस्य चन्द्रबलाद्यपेक्षया तथा कर्तव्यो यथा सप्तभ्यष्टमीनवम्यः क्षुद्रदैववादिनतया रौद्रा अष्टाहिकामध्ये आयान्तीति गुरवः । अष्टाह्निकाद्यदेवपूजा देवद्रव्योत्पत्तिसाधर्मिकभोजनगीतनृत्यवादित्रादिप्रभावनाभिर्यथोत्तरमारोहप्रकर्षाः कर्तव्याः ।
एवमष्टाहिकासु सम्पूर्णासु नक्मदिने संघस्य चन्द्रबलाद्यभाने विरुद्भदिनसद्वैव(?) दिनांतरे वा शान्ति "पर्व कुर्यात् । वा चायं विधिः चन्द्रबलायुमेतशुभवेलायां जीवम्मातापितृश्वश्रूश्वशुरभञका निःशश्या नायिका माधर्मिकस्लीजन खवेश्मन्याहून ती ताम्बुलायुपचारं यथाशक्ति कृत्वा, शुभमापाकोतीर्ण वं............ ........... पूगफलहिरण्यगर्भ कण्ठाबद्धसुगन्धिकुसुममाल्यं चतुर्दिग्न्यस्तनागवल्लीदलं पिधानस्थगिताननं कला मर्दानबारोप्न विततायमाने चाल्लोचे पंचशब्दे वाधमाने मायनीषु शुभवनितासु शालिकमाईङ्गिकपालविकादिभ्यो दामं दूदानाः पेशकनेपथ्यपधानाः, दैवगृहसिंहद्वारं प्राप्य तवारभिचौ चन्दनपिष्टकादिसालितल्लनि दश्वा विधिना देवगृहं प्रविश्व गूंहलियां सुस्थितान्नुपरि कलशं स्थापयेत् । एतावता लास वाचना जाम । सतः सा साध्वी गृहमागल्य लपनेप्सितामयमाहारस्थालं प्रक्षेपबलिं पूपिकाश्च
बीकुर्वान् । लतः शान्तिघोषका इन्द्राः कलशस्वोपर्याकाशे वंशादियष्टि कौसुंभचीरिकावेष्टितां तिर्यकू साथ, सच पुष्पमालां लम्बमानां कुम्भमुखं याद्धारयेयुः । ततः संघमाहूय प्रागुकरीत्या देवस्य धूपवेलां मङ्गलदीपान्तं कृत्वा ततः प्राग्वद् दिक्पालाहपट्टिके स्थापयित्वा प्रक्षेपबलिपूपिकादिविधि च तथैव विधाय, " ततः कलशपार्श्वतो बलिं विकीर्य शान्त्युदकग्रहणाय निक्रयम् , आदितः कलशग्राहिणीतस्तवनु संघाद् गृहीत्व कलशाने लपवेप्सिताहारस्थालं दत्त्वा कलशस्य परिधापनिकां 'शको यथा जिनपते'रिति वृत्तद्वयेन कुर्युः ।
सबष्टसपरि परिधापनिका कुम्भसमीपं यावल्लम्धयेयुः । ततः कुङ्कमद्भवेण कलशोदकं मिश्रयेयुः । ततः कुसुमांजळिलवणोदकारात्रिकावतारणानि मङ्गलप्रदीपं च कलशस्यैवाग्रे कुर्युः । मङ्गलप्रदीपश्च तादृकर्तव्यो थाहक् चैत्यवन्दनं शान्तिघोषणां च यावद् दीध्यते, नान्तरालेऽपि निर्वाति । इत्थं हि संघस्य श्रेय इति । । तता ऐपिथिकी प्रतिक्रम्य जानुभ्यां प्राग्वत् स्थित्वा नमस्कारान् शकस्तवं न भणित्वा, उत्थाय खापनार्हस्तव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org