________________
देवपूजाविधि ।
१२७ दण्डकभणनादिविधिपूर्व चतो व मानक्षिरखराः स्तुतीर्दत्त्वा, ततः श्रीशान्तिनाथाराधनार्थ कायोत्सर्गमष्टोच्छासं कृत्वा, पारयित्वा श्रीशान्तिनाथस्य स्तुतिमेको दद्यात् , शेषाः कायोत्सर्गस्थाः शृणुयुः । ततः क्रमेण श्रीशान्तिदेवता-श्रुतदेवता-भवनदेवता-क्षेत्रदेवता-अम्बिका-पद्मावती-चक्रेश्वरी-अछुप्ता-कुबेरा-ब्रह्मशान्ति-गोत्रदेवता-शक्रादिसमस्तवैयावृत्त्यकराणां कायोत्सर्गान्ते प्राग्वत् सामाचारीदर्शिताः स्तुतीस्तेषामेव दद्यादन्या वा प्राकृतभाषानिबद्धाः । ततः शासनदेवताकायोत्सर्गे उद्योतकरचतुष्टयं चिन्तयित्वा तस्याः स्तुतिं दत्त्वा श्रुत्वा । वा, चतुर्विंशतिस्तवं भणित्वा, पंचमङ्गलं त्रिः पठित्वा, ततो जानुभ्यां स्थित्वा, शंक्रस्तवं भणित्वा, 'जावंति चेइआई' इत्यादिगाथाद्वयमधीत्य, परमेष्ठिस्तवं शान्तिस्तवं वा भणित्वा प्रणिपत्य, ततो मुक्ताशुक्त्या प्रणिधानगाथाद्वयं भणेयुः । इति चैत्यवन्दना समाता ।
ततो द्वौ धौतपोतिको श्रावकेन्द्रो कलशोदकेन भृङ्गारद्वयं भृत्वोभयतस्तिष्ठेताम् । एक स्थालके कृत्वा पुष्पचंदनवासान् गृह्णीयादपरश्च धूपायनं पाणिप्रणयीकुर्यात् । ततस्त एव श्रावका सप्तनमस्कारान् । पठित्वा सप्तधाराः कलशे निक्षिप्य 'नमोऽर्हत्सिद्धा०' इत्युच्चार्य आदौ – 'अजियं जियसहभयं' इति स्तवेनान्यैः स्वयं वा पठितेन शान्ति घोषयेयुः । सर्वपद्यानां प्रान्ते एकैकां धारां कलशे भृङ्गारग्राहिणौ समकालं दद्याताम् । एकश्च पुष्पादीन् क्षिपेदपरश्च धूपं दद्यात् । स्तवसमाप्तौ पुनभृङ्गारौ भृत्वा 'उल्लासिक्कम'स्तोत्रेण शान्ति घोषयेयुः । तथैव पुनर्भयहरस्तवेन, ततः - 'तं जयउ जये तित्थं तदनु 'मयरहिय'मिति स्तवेन तदनन्तरं 'सिग्घमवहरउ विग्घमिति स्तवेन, शान्ति घोषयेयुः । सर्वत्र पद्यसमाप्तौ कलशे धारादानपुष्पादिक्षेपाः प्राग्वत् । नवरं सर्वस्तवानामन्त्यवृत्तं निर्भणेयुः । ततश्च सप्तकृत्व उपसर्गहरस्तोत्रं भणित्वा धारादानपुष्पादिक्षेपविधिना शान्ति घोषयेयुः । शान्तौ च घोष्यमाणायां साधु-साध्वी श्रावक-श्राविका उपयुक्तास्तुमुलं निवार्य शान्ति शृणुयुः । इति शान्तिघोषणं कृत्वा मङ्गलदीपमनुज्ञाप्य प्राग्वदिक्पालापहादीन् विसृज्य, प्रक्षाल्य, ततः प्रथमं कलशग्राहिण्यै शान्त्युदकं पूंगफलादि च समर्प्य, क्रमात् सकलसंधाय समर्पयेयुः । तच्च सर्वेषु उत्तमाङ्गायङ्गेषु लगयेयुगृहादि च तेनाभिषिचेयुः । इति शान्तिपर्वविधि।
देवाहिदेवपूजाविही इमो भवियणुग्गहहाए । उपदर्शितो श्रीजिनप्रभसूरिभिराम्नायतः सुगुरोः॥
॥ ग्रन्थागं० २६९ ॥
॥ इति देवपूजाविधिः समाप्तः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org