________________
त्रितीया वणिः। विज्ञप्तिसत्रिवेण्यां सूक्तलसल्लहरिवारहारिण्याम् । । गुणगृह्यनिपुणमानसवृन्दानि स्नान्तु चिरकालम् ॥ १ ॥ जलंधि-वसु-भुव॑न-सङ्ख्ये वर्षे माघे सिताष्टमीदिवसे । रविसुतवारे रुचिरे समर्थितोऽयं महालेखः ॥ २ ॥ यन्यूनं यच्चाधिकमसङ्गतं वा यदत्र लिखितं स्यात् ।
तच्छोध्यं धीमद्भिर्यतः सतां रीतिरियमेव ॥ ३ ॥ किं च
श्रेष्ठिनो नरसिंहस्य तनयो विनयावनिः ।
भोजाख्यः साक्षरः क्षिप्रं प्राञ्जलिः प्रणमत्यसौ ॥ ४ ॥ विशेषस्वरूपावली""ज्ञाप्या निष्पन्नेयं विज्ञप्तित्रिवेणीनामग्रन्थ
पद्धतिः। संवत् १४८४ वर्षे माघमासि दशम्याम् ॥
द्विवन्दनीकगच्छीयाः श्रीदेवगुप्तसूरयः श्रीसाधुरत्नोपाध्याया वा यदीह स्युस्तदा तेषां विशिष्यास्मदीया प्रतिपत्तिरौचित्येन प्रकाश्यति ॥
शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं सर्वत्र सुखी भवतु लोकः ॥ १ ॥ भद्रमस्तु जिनशासनाय । स्वस्ति श्रीसङ्घाय । आयुष्यमस्तु गुणगृह्येभ्यः । समाधिरस्तु स्वयथ्यानामिति ॥
(ग्रंथानं १०१२)
विज्ञप्तित्रिवेणिः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org