________________
द्वितीया वेणिः। दशकं स्थितिमजीघटाम । अथ ततः प्रचल्यातिदुरन्तमहामार्गसागरमतिक्रमयन्तः क्रमेण सप्तरुद्राख्यमहाप्रवाहमयं जलनिवेशमक्लेशेनैव क्रोशचत्वारिंशत्प्रमाणं तरीभिरतिवाहयन्तो यथाक्रमं चक्रम्यमाणाः श्री. देवपालपुरपत्तनं प्राविशाम । तत्रत्य मृदुपक्षीय-सं० घटसिंहादि-खरतरपक्षीय-सा० सारङ्गादि-विविधशुद्धश्रद्धश्राद्धसङ्घन घुमघुमायमान घनतूर्यम्, गुमगुमायमानगन्धर्वम्, टत्रटायमानकाहलम्, दमदमायमानद. मलम् , ढमढमायमानढोल्लम् , प्रौढीभवज्जयजयरवं प्रवेशोत्सवमन्वबोभूयामहि च । तत्रापि कोठीपुरवत्तानि तानि साधर्मिकवात्सल्य सङ्घपूजादीनि सअपत्युचितानि निखिलान्यपि करणीयानि सङ्घपतिमहाधरादिभिस्तथा चक्राणानि यथा श्रीजिनशासनस्य सङ्घस्य साधूनां श्रावकाणां च प्रशंसोल्लापः स्वपरपक्षीयेषु प्रोल्ललास। तदेवं श्रीजिनशासनं भासयन् सङ्घस्तत्र दशदिनी स्थितिमकरोत् । ततश्च तत्रत्यसङ्घलोकाग्रहेण तथाविधां तत्र योग्यतां मत्वा मेघराजगणिः सत्यरूचिगणि-कुलकेसरिमुनि-रत्नचन्द्रक्षुल्लकैः सहितश्चतुर्माशीं स्थापितः । स च यावत्साम्प्रतं तत्रत्य सङ्घन सम्प्रहेठितो(?)ऽस्मदुपकण्ठं विजयी समायासौदीति ।
अथातो वयं सह सहागतेन तेनैव सङ्केन सहसा प्रचेलिवांसः । क्रमेण श्रीमद्देवगुरुप्रसादसान्निध्यबोहित्थेनातिदुरुत्तरमहत्तरसरणिसागर सुखसुखेनाकुतोभयाः समुलवयन्तः, पदे पदे गमनावसरपरिचितानि निवासस्थानानि निश्चिन्वन्तः, अविच्छिनः प्रयाणैर्विपाशाकूलङ्कषां पश्चा. न्मुञ्चन्तः, प्राक्प्रस्थानमङ्गलवेलापरिचितं पुरोपवनं प्राप्ताः । इतश्च श्रीस. वागमनकिंवदन्तीपानोल्लसदाल्हादमेदुरः समस्तालस्यच्छिदुरः प्रस्तावोचि. तक्रियाविदुरः श्रीफरीदपुरीयः सङ्घस्तत्कालमिलितान्यग्रामसङ्घश्च, किं बहुना ? सर्वोऽपि ग्रामश्च तीर्थयात्रापुण्यपवित्रिताङ्गसङ्घदिदृक्षयाऽतितृषितलोचनः सम्मुखीनोऽत्यौत्सुक्यभावादागात् । ततश्च तमुचिताशीर्वादेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org