________________
५१
द्वितीया वेणिः। स्यकैरिव स्थानस्थैरफि प्राज्यं पुण्यं विटपनीयमिति । अन्यच्च यथा योगं गोचरचर्यादिस्वार्थसिद्धये पुरान्तराले चक्रम्यमाणाः क्वचिदुपधारायन्त्रं मठस्थस्य महापुरुषप्रमाणानुकारिणः कान्तजात्यजातरूपनिष्पन्नस्य रेखाप्राप्तरूपस्य राज्ञो रूपचन्द्रस्य रूपेक्षणं चक्षुर्विश्रामसुखमुपलभमानाः, क्वचिच्च प्रत्यासन्नहिमाचलशैलराजकूटाहृतानि भीष्मग्रीष्मविपि हिमानीखण्डानि पुण्यपुरुषयशांसीवात्यन्तं विमलान्युन्नयमानाः, अधिविपणि. मार्ग च व्यापार्यमाणचारुचम्पकशतपत्रादिगन्धद्रव्यपरिमलबाहुल्येऽपि नाशाविषयं रसमनाददानाः, सततप्रवृत्तोत्सवानां गीतनृत्तनादरसलालसानां दिवश्चयुतानां देवीनामिवानुपमतमतनुसौन्दर्याणां पौरपुरंध्रीणां श्रोत्रमधिगतैर्मधुरध्वनिभी रागमगच्छन्तः, गृहोद्यानवर्तमानाम्रतरुपरिपाकिमफलेषु मुग्धलोकोपनीतेष्वपि जीहालौल्यलेशमप्यस्पृशन्तः, विचित्रभूर्जपत्रवन्मृदुलस्पर्शान् कम्बलान्करस्पर्शमात्रतायामुपढौ कयन्तः, यावद्दशदिनी तत्रावतस्थानाः । ततश्च 'तिष्ठथ चतुर्मासीम् , वयमपि शुद्धश्रावकीभवामः, महांश्च लाभो वः, कुरुध्वमनुग्रहमस्मासु' इत्यत्यन्ताग्रहपरान् नामश्रावकान् तत्रत्यान् जीदो-वीरो-हर्षो-चंभो-संभो-गंभो-प्रमु. खान् कथमपि सम्बोधयामासिवांसः । ततः सर्वेष्वपि विहारेषु जिनेन्द्रपादानधिकृत्य सपरिवाराः ससङ्घाः सगद्दस्वरा बाष्पप्लुतेक्षणाः प्रास्थानिकी चैत्यवन्दना सुचिरमारचय्य ललाटघटिताञ्जलयः खल्वेकान्तशान्तरसवशीकृतस्वान्तास्तदानीम्
तव दर्शनमेवास्तु किमन्यैः प्रार्थनाशतैः । सरागचेतसोऽप्युच्चैर्लभन्ते निर्वृतिं यतः ॥ १ ॥ वारं वारमियं चिन्ता वारं वारमियं कथा ।
यदहं त्वां प्रपश्यामि भूयो दर्शनमस्तु ते ॥ २॥ तदित्थमग्रजगन्नाथमभ्यर्थनामिमां प्रथयित्वा, असकृच्च शिरःप्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org