________________
प्रथमा वणिः । वनानि नन्दनायन्ते विमानन्ति महागृहाः । दातारः स्वर्द्धमायन्ते यत्रामरावतीसमे ॥ ६ ॥ जना धनैर्यत्र परं जयन्ति दानेन सर्वान्नपि रञ्जयन्ति । कलिप्रभावं परिगञ्जयन्ति देवान् गुरुश्चापि सभाजयन्ति ॥७॥ कूलङ्कषाशालितसन्निकर्षेऽत्राभ्रंकषावासलसद्ध्वजेषु । विसृज्य चापल्यगुणं स्वकीयं श्रियः स्थिरा आढ्यगृहेष्वभूवन् ॥८॥ यस्मिन्नन्यान्यदेशीया नैगमा लाभक निवसन्ति सुखं पद्माकरे मधुकरा इव ॥ ९॥
तत्र श्रीजिनमतप्रभावकश्रावकसङ्कुले श्रीजयसागरोपाध्यायाः, मेघराजगणि-सत्यरुचिगाण-पं० मतिशीलगणि-हेमकुञ्जरमुनि-पं. समु(मय)कुञ्जरमुनि-कुलकेशरिमुनि-अजितकेशरिमुनि-स्थिरसंयममुनि-रत्नचन्द्रक्षुल्लकपुरोगप्रोत्सर्पत्परमार्थसाधनाभियोगसुस्थितमनोवाकाययोगसारानगारपरिवारप्रसाधिताध्याया वर्तन्ते । तान् श्रीजिनभद्रसूरीश्वरांस्तथाभूतॉस्ते श्रीजयसागराभिषेकाः सादरमप्यपास्तदरं सबहुमानमवमतमानं साञ्जसमप्यनसमञ्जसं सप्रश्रयं सविनयं सहर्ष सरोमोद्धर्ष सानन्दं सविस्मयं त्यक्तस्मयं सोल्लासं सप्रकाशं दिवसकरसम्मिता. वर्त्तवन्दनेन सुखसम्पत्तिसाधनेन शिवाध्वस्यन्दनेन दुष्कर्ममर्मशिलोचयच्छेदनसक्रन्दनेन घनाघनेनेव विनयाङ्करविपिनमुल्लास्य आलस्यं च परास्य सुस्फीतिपुण्यप्रीतिस्यूतसयुक्तिभक्तिभावं प्रकाशसञ्ज्ञवो गलितम. न्यवो विज्ञपयन्ति । पुनरेतदर्थसङ्ग्रहश्चेत्थम्---
नम्यान् प्रणम्य सम्यक् श्रीअणहिलपत्तनाभिधानपुरे । संस्थायुकान् सतन्त्रान् श्रीमज्जिनभद्रमूरिवरान् ॥ १ ॥ श्रीसिन्धुदेशमध्यगमल्लिकवाहणपुराज्जगत्ख्यातात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org