________________ जयपाहुउनाम निमित्तशास्त्रम्। [गाथा 298-301] द्वितीय-चतुर्थवर्गयोरधरयोयें अक्षरा धातुस्वरयुक्तास्ते अधोवर्ग द्वितीयानंतरं द्वितीयवर्ग प्रामवन्ति / यथा खकार उकारेण जकारेण वा युक्तः जकारं प्राप्नोत्येवमन्येऽपि द्रष्टव्याः / तयोरेव धातुस्वरयोरन्यतरो यदाऽधराक्षराणां अग्रतोपि० 179, पा० १भवत्यसंयुक्तः, तदा तमेवाक्षरं प्राप्नोति / यथा खकारस्याग्रतो जकारदृष्टः खकारं लभते / द्विविधा दृष्टिरिति प्रयोग [उच्यते // 297 // हस्सस(स्स)रा य भवे(सवग्गे?), एक(क) तु लभंति जत्थ संजुत्ता। बितीयवग्गे तब(सव)ग्गं, लभति अहरेण पढमित्तेल्लेि?) // 298 // हखस्वराश्चत्वारः 'अ इ एउ' / 'क च ट त प य शा'नां ग ज ड द ब ल सा'नां चान्यतमाक्षरे[ग] युक्ताः स्ववर्ग फलं प्राप्नुवंति / यथा ककार एकारेण युक्तः ककारं प्राप्नोत्येवमन्येऽप्यक्षरा स्ववर्ग // प्रामुवन्ति / संयुक्तासंयुक्तैस्तुल्या प्राप्तिः। द्वितीयवर्गाक्षराणां 'ख छ ठ थ फरषाणां अन्यतमा[प० 179, पा• २]क्षरो यथा(दा)न्यतमहखस्वरयुक्तः तदाधस्तृतीयवर्ग प्राप्नोति / यथा खकारः चतुर्थं 'अ इ एउ' अन्यतमेन युक्तः तृतीयवर्गं प्राप्नोति / एवं वद(?)प्युत्तरानुवलितत्वादुत्तराक्षरं प्राप्नुवन्ति / 'कट' वर्गे च तृतीयम् / एवमन्यत्रापि // 298 // // व्यंजनखरप्रकरणं समाप्तम् // जीया(हा)मूलियकंठाइसंजुओ लहइ तिण्णि उ हकारो। उत्तरप[य]डिचउक्के, एकं दो दोसु चरिमेसु // 299 // 'अ इ एउ' इत्येते चत्वारः कंठ्याः / 'क ख ग घा' जिह्वामूलीयाश्चत्वारः / एषामन्यतमाक्षरो अन्यतरं कंठ्यस्वरयुक्तजिह्वामूली[प० 180, पा० १]यानां मध्येऽक्षरं प्राप्नोत्युत्तराणां(नु) वलि तत्वात् / उत्तरं उत्तरप्रकृतिचतुष्कग्रहणेन 'अचत या' उच्यन्ते / तेषां चतुर्णा अन्यतमोऽक्षरः, // “अं अः एतौ चरिमौ अनयोरन्यतरेण युक्तस्तमेव युक्ताक्षरं लभते / यथा 'अं अनेन युक्ते चकारे सति चकार एव लभ्यते / 'अ' अनेन युक्ते चकारो लभ्यते / एवमन्येऽपि द्रष्टव्याः ! 'लब्भइ तिण्णि उ हकारो' तृतीये वर्गे लभतीत्यर्थः जिह्वामूलीयैरिति // 299 // एमेव सेसयासु वि, दोसु(सु) दोसं(सु) तु जासु संज्जोजो(जोगो)। पयडीसु तासु एसो, हवइ हकारस्स [प० 180, पा० 2 ]अहिलासो॥३०॥ 4 एवं 'कटप शा'श्चत्वारः ककारन्टकारावुत्तरौ द्वौ पकार-शकारावधरौ तेषामन्यतमाक्षरोऽन्यात]मेन चरिमेण वरेण युक्तो येन युक्तः स चिर(चरि)मः तमेव(वा)क्षरं लभते / सविसर्गो हकारः सानुस्खारो वा आत्मानमेव लभते स्वभावात् // 300 // उत्तरपयडीसु एकं(ग), लहंति जामुं(सु) च संजुया तासु / एकेक्कमेव कंठा, उट्ठाणं उवरिमि(मे) जाव // 301 // // वियेन(पर्येण) तु यो(यौ)वर्गश्च(च)रिमौ 'अं अः' / ओष्ठ्यानां दंत्यानां मूर्द्धतालव्यानां वाऽन्यतमोऽक्षर उत्तरवराणां चतुर्णामन्यतमेन युक्तस्तमेवाक्षरं लभते / उत्तरस्वराः 'अ इ ए ओ'। [प० १८१,पा.१] // 301 // (84) Jain Education International For Private & Personal Use Only www.jainelibrary.org