________________ [गाथा 295-297] प्रश्नव्याकरणाख्यं प्रभाक्षराणां मध्ये येऽक्षरा अनभिहतास्ते स्वभावतः प्राप्नुवन्ति आत्मवर्गस्तै (गै तै)नामनिर्देशः कार्यः। उत्तरच[५.१७५,पा० २]तुष्क इति 'अचत या' निर्दिश्यन्ते / अधरचतुष्क इति. कचटतपय शा (कटप शा)नां' निर्देशः। 'अ च त या'नामन्यतमस्य 'कट पशा'नामन्यतमोऽमतो यदा भवति तदा स्ववर्गप्रतिबद्धाक्षरं प्राप्नोति / यदा 'कट पशा'नामन्यतमस्य 'अचत या'नामन्यतम(मा)क्षरोऽप्रतो भवति तदा स्ववर्गप्रतिबद्धाक्षरं लभते // 294 // ॥स्ववर्गप्रकरणं समाप्तम् // मूलस्सरा सवग्गे, एक जुत्ता लभंति सट्ठाणोणे)। [50 176, पा.१] परवग्गक्खरगरुजुत्ता, बितियं च अणंतरं अहरं // 295 // मूलस्वराः? / के तेत्रियः। तैर्युक्ताः प्रश्ने वणनमा' रिलषाः एषामेव मध्येऽन्यतमाक्षरं लभते। मूलवर्गप्रतिबद्धत्वात् / पंचमवर्गः स्ववर्गो मूलस्वराणाम्, शेषाः परवर्गाश्चत्वारः, // तैर्युक्तास्त एव मूलस्वराः / येनाक्षरेण युक्तस्तस्याक्षरस्यानंतरो यो वर्गोऽधस्तद्वर्गप्रतिबद्धमेवाक्षरं प्राप्नुवंति // 295 // उत्तरे(र)वग्गे एकं, बीयं पुण होइ जत्थ संजुत्ता / अहरंमि लभे तइयं, दुविहा दिट्ठी उ आकारे // 296 // [50 156, पा० 2] दृष्टिप्रयोगसंयुक्तेन असंयुक्तेन च आकारेण एवमुपरिप्रयोगेष्वपि अक्षरलब्धि[:] विधा / भवतीति / उत्तरैवगै: 'कच ट त पय शाः, गज ड द बल साश्च / एषामन्यतमाक्षरस्योपरिगते मूलखर अनंतरमधोवर्ग प्रामोति / उदाहरणम् - ककारस्योपरिगतो मूलखरः चवर्ग प्राप्नोति / चकारस्योपरिगतः मूलस्वरः [प० 177, पा.१] च(ट)वर्ग प्राप्नोति / टवर्गस्योपरिगतो मूलस्वरः तवर्ग प्राप्नोति / एवमन्येष्वपि द्रष्टव्याः। एषामेव प्रथम-तृतीय-वर्गाक्षराणां प्रश्नायां यदप्रतो मूलखरोऽसंयुक्तो यस्याग्रतो व्यवस्थितस्तस्यैवाक्षरस्य पूर्वस्य संबंधिवर्ग प्राप्नोति / एवं " द्वितीय-चतुर्थवर्गाक्षराणां अग्रतो(तः) स्थिता मूलखरा असंयुक्तास्तृतीयवा प० 177, पा० 2 मतः प्रामुवंति / यथा खकारस्यापतो प्य(व्य)वस्थितो मूलस्वर[:] टवर्ग प्राप्नोति / छकारस्याप्रतो व्यवस्थितो मूलस्वर द्वितीयवर्ग प्राप्नोति / एवमन्येऽपि द्रष्टव्याः। आकाराव(र: क)कारस्योपरिगत आकारः तस्याधोऽनंतरं द्वितीयवर्ग प्राप्नोति / तस्य द्वितीयस्य वर्गस्याधराक्षरमनंतर लभते / यथा ककारस्योप (प०१५८,पा० 1] रिगतः अकारश्चवर्ग प्राप्नोति / चवर्गेऽप्यधराक्षरं / प्रामोति / एवं चकारस्योपरिगतः आकारः टवर्ग लभते / अत्राप्यधराक्षरम् / एवमन्यत्रापि / एवं ककारस्योपरिगतः स्थितः अकारः चकारमेव लभ्य(भ)ते / तथा अधराक्षरोपरिगत सच वा(मा?)कारोम(5)नंतर द्वितीयवर्ग प्राप्नोति / तस्या(स्य) द्वितीयवर्गानंतरमेवाधराक्षर (प. 178, पा० २]प्राप्नोति / एवमनंतरोऽप्यसंयुक्तः / उदाहरणं यथा-पकारस्योपरिगत आकार: ककारवर्गेऽप्यधराक्षरं प्राप्नोति / एवमन्येऽपि द्रष्टव्याः // 296 // एवत्तु(न्तु) अहरवग्गे, एक बितियं तु जत्थ संजुत्ता / धातुस्सराण एवं, दुविहा दिट्ठी उ पयडीए // 297 // (83) Jain Education International For Private & Personal Use Only www.jainelibrary.org