________________
[ गाथा २४३-२४६ ]
प्रश्नव्याकरणाख्यं
५३
अन्येषामप्यक्षराणां एवमेव क्रमो ज्ञेयः । व्यामिश्रास्तु संयुक्ताक्षराणां यत्र यत्र पतिता आत्मवर्ग लभते (न्ते) । तेषां संयुक्ताक्षराणां क आत्मवर्ग लभते ? किं योऽधस्तात् आहोश्विदुपरिह (ष्ठः १) । [ ५० १३४, पा० २ ] उच्यते - योऽसायु (बु) पया ( ये ) क्षरः । प्रश्ने पूर्वाक्षरौ यदा द्वावुतरौ भवतः, मात्रारहितौ असंयुक्तौ चेति । तदा द्वितीयोऽक्षर आत्मीयं वर्गं लभते ॥ २४२ ॥ अ च तय वग्गा उत्तर- करणं च हवदि [ जइ ? ] च व[ग]स्स । होदि कमेण कट पशा, चदुरा णीपं (यं) च णादवं ॥ २४३ ॥
'अ च तया'नां चतुर्णामक्षराणां बाहुल्ये ( ल्यं) यदा प्रश्ने भवि (व) त्यभिहि (ह) तानां तदा चिंतायां उत्तमकार्यं पृच्छतीत्यादेश्यम् । लाभप्रश्ने उत्तमो भवतीति वाच्यम् (च्यः) अ ( प्र ? ) ष्टा । 'कटप शा'नां चतुर्णामक्षरा [ १० १३५, पा० १]णां प्राचुर्य यदा प्रश्नाक्षरेषु दृश्यते अनभिहतानां तदा चिंतायां नीचकार्यं पृच्छतीति वक्तव्यम् प्रष्टा । लाभप्रभेऽल्पलाभस्ते भविष्यतीति वक्तव्यम् । 'अ च तया' उत्तरकरणसंज्ञकम् । 'कटप शा' अधरकरणसंज्ञम् ॥ २४३ ॥
संजुत्तमसंजुत्तं, आलिंगियमादियं अक चटा दी । उच्चारिज्जदि कमसो, अणुपुवीए करणमेदं ॥ २४४ ॥
Jain Education International
प्र येक्षरास्ते संयुक्ता [असंयुक्ता ] वा आलिंगिता [अ] मिघूमिता दग्धा वा, अकच ट तप [य] शायेऽक्षराः पंचचत्वारिंशत् [ १० १३५, पा० २] तेषां क्रमोच्चारणं आनुपूर्वीति भण्यन्ते (ते) । .. आनुपूर्वीक्रम उच्यते । 'अ क च टा'दीनामष्टानां वर्गाणां क्रमोच्चारणं आनुपूर्वीक्रम उच्यते । विपर्यासोच्चारणं अनानुपूर्वीकरणमिति । एतावानेव नात्र कश्चिद् विशेषः । प्राप्तिस्तु वर्गाणां अन्यतःका (का० ?) रिकयोक्यते ॥ २४४ ॥
[पढ] ( ? ) तिल उक् त प यश वग्गे वि पावए जेण ।
एवं अना [] पुवीकरणं छटुं मुणेयवं ॥ २४५ ॥
प्रथमवर्गस्य 'अर्का [प० १३६. पा० १] च ट त प य शाख्यस्य अन्य (न्त्या) क्षराश्चत्वारः 'तप यशा' एते यथा प्रामुवंति वर्गाणां तथा वर्णइ ( यि ) ध्याम्युपरिष्ठा [त् ] । यच तद्वर्ग: (र्गा :) विलोम्येन अनानुपूर्व्या प्राप्नुवंति । वर्गाः कवर्गः चवर्ग: टवर्गः शवर्ग मि (इ) ति । अनानुपूर्ण षष्ठं करणं ज्ञेयमिति । अकचटतपयशा इत्यत्र पूर्वा:- 'तपय शा' इत्येवानुपूर्वीक्रम इत्यर्थः । एषामेव विपर्ययोचारणं अन्योन्य ( नानु) पूर्वी [क्रमः ] | प्राप्ति ( पश्चात् ? ) क्रम इत्यर्थः । 25 [१० १३६,पा० २] पंच करारण्य ( करणानि प्र ? ) तीतानि । तृ (त्रिषूत्तरेषु वर्ग: प्रथमकरणम् । एवं (त्रिष्वरेषु द्वितीयम् । उभयत उत्तरौ द्वौ तृतीयम् । घ (ए) केन चतुर्थ लभ्यते चतुर्थकरणम् । व्यामिश्रैयु (यु) कैरेको वर्गः लभ्यत इति पंचमं करणम् । यद्वा व्यामिश्र एकेन चतुर्थमस्यांतर्गत चतुर्थोऽयं भेदः । आनुपूर्वी उच्चारणकरणं पंचमम् । अनानुपूर्वी षष्ठं करणमिति ।। २४५ ॥ अभिहदा संजुत्ता, पढमं पावंति अप्पणी [१० १३७, पा० १] वग्गं । आलिंगिया य तत्तो, हसंति एक्केकयं ठाणं ॥ २४६ ॥
उत्तरा अनभिहता येऽक्षराः प्रश्नादौ अन्यतमेऽप्रतो वा त एवासंयुक्तौ (क्ता) यदा दृश्यन्ते तदा ते प्रथमवर्गाः स(स्व) वर्गं प्राप्नुवंति । यदा त्वालिंगिता असंयुक्ताश्च तदा एकस्थानहासेन हसे
(69)
10
For Private & Personal Use Only
20
30
www.jainelibrary.org