________________
जयपाहुडनाम निमित्तशास्त्रम् । [गाथा २४०-२४२] अधरुत्तरक्कमेणं, पच्छा अहरुत्तरेण सट्ठाणं । णादुण(दूणं?) तवणाम, जाणेज्जा णामकरणाणं ॥ २४० ॥
अधरा उक्ताः, उत्तरा अप्युक्ता एव । प्रश्नाक्षराणामाद्यवस्थितो(तेन?) उत्तराक्षरणर(रेणा) ल्पसंख्या(ख्य) नक्षत्रं ज्ञेयम् । प्रभाक्षराणागा(मा)दिस्थितेन अधराक्षरेण बहुसंख्यं नक्षत्रं ज्ञेयम् । [प० १३१, पा० २] प्रभाक्षरैना(ना)माक्षरैर्वा पूर्वोक्ते[न] क्रमेण वर्गमानीय तेषामुत्तराक्षरैउत्तराक्षरा लभ्यन्ते । अधराक्षरैरधराक्षरा लब्धवर्गा[:] प्रतिलब्धा[:] प्राप्यन्ते । तैनक्षत्रं योजयेदिति । अत एव अधररासि(शि)रपि ज्ञेया ॥ २४० ॥
॥ नक्षत्रगंडिका सभाप्ता ।।
तिहि उत्तरेहि वग्गं, उत्तरवग्गेसु [१० १३२, पा० १] पढमयं लहइ । तिहि अधरेहिं अधरं, अधरेसु(सु) य तिजयं लहइ ॥ २४१ ॥
प्रश्नाक्षराणामादौ यदा त्रयोऽक्षरा उत्तरा मात्राभिरभिहता (मात्रारहिताः?) असंयुक्ता अनभिहताश्च भवंति तदा तेषां य आ[दि] स्वर(रः) स आत्मीयं वर्ग लभते । प्रभाक्षराणामादौ यदा त्रयोऽक्षरा अधरा मात्रारहिता [५० १३२, पा० २] असंयुक्ता अनभिहताश्च भवंति तदा तेषां यस्तृतीयोऽक्षरः [स] आत्मीयं वर्ग लभते ॥ २४१ ॥
उभएसुं दोसुं दोणि वि एकेकं चउक्कयं लहइ । वामिस्सेसु वि एकं, पुरिमेसु अणंतरं लहइ ॥ २४२ ॥
प्रभाक्षराणामादौ यदा द्वौ उत्तराक्षरौ भवतः मात्रारहितौ असंयुक्तो अनभिहतौ च तदौ(दा) तौ द्वावपि प्रत्येकं आत्मीय वर्ग [प० १३३, पा०१] लभते । प्रश्नाक्षराणामादौ यदा द्वौ अधराक्षरौ मात्रारहितौ असंयुक्तौ अनभिहतौ च प्रत्येकं आत्मीयं वर्ग लभते । यदा अधरा॥ (र आ)दौ पतितोऽनन्तरश्च त्य(त)स्योत्तरः पतितः। य(त?)दाऽऽलिंगिताभिधूमितदग्ध-लक्षणं अभिघातं सो(शो)धयेद(द्) । निदर्शनम् - खकारस्य गकारेणालिंगितस्यैका संख्या हसति । हसितैकसंख्या[क]श्च ककारो [५० १३३, पा० २] भवति । तस्मिन् ककाराच(रश्च)तुर्थवर्गस्तद्वर्ग लभते । उत्तरानुवलितत्वात्तमर्थं उत्तरं लभते । स एव खकार(रो)घकारेणापतोऽवस्थितेनाभिधूम्यन्ते (ते) ।
अमिधूमितस्य चकारस्य द्वे संख्ये निवर्त्तते । एका खकारसंख्या, द्वितीया ककारसंख्या । तत्रैका ४ स्थाने(न)त्यागेन खकार-चकारादारभ्य चतुर्थपवर्गमाप्नोति । स चा(च) धकारानुवलितत्वात् पवर्ग अधराक्षरं प्राप्नोति । यदा अधार] आदौ पतितोऽनंतरश्च तस्योत्तरः पतितः], तदाssलिंगिताभिधूमितदग्धलक्षणं अभिघातं शोधयेदिति ।[प० १३४,पा० १] निदर्शनम्-खकारस्य द्वे ककारस्य डकारे[ण] चोत्तरेण दग्धस्य तिस्रः संख्या निवर्तन्ते । कास्तास्तिस्रः संख्याः १ खकारस्य संख्या द्वे वेति । स्थानद्वयहसस्य डकारादारभ्य चतुर्थवर्ग प्राप्नोति । कः पुनरिसौ ४ चतुर्थस्तत्रोत्तरानुवलितत्वात् पवर्गरुत्तराक्षरा(?)प्राप्नोति । एवं एको(के ? )न चतुर्थस्य उक्तः ।
, 'भारमायं पवर्गभं' इति प्रतिगतः पाठः ।
(68)
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org