________________ जयपाहुडनाम निमित्तशास्त्रम्। [गाथा 347-351] 1....................तीस भायए सदा कालं / जं सेसं सा हु तिही, वोच्छं णक्खत्तकरणं से // लद्धाओ जा तिथीओ, या(हीणा) रूपेण कण्ण(ण्ह)पक्खस(स्स)। मुकं पि दोहि भाए, माससनामादिरिक्खगणं // / सर्वदा प्रश्नकालिनी छाया राम(श)यो द्वादश होरेति पंचदशानां संज्ञा प्रभाक्षरश्च / सर्वमेतदेकीकृत्य तन्स(त्रिंश)त्पंचगुणाक्षेपः / वर्तमानतिथियुक्तं च कृत्वा शेषं गतार्थः ॥अन्य(ना?)दर्शमेतत्।। पढमो विसमो उ सरो, बितिओ य समो तइज्जओ सम्मो / विसमसमो य चउत्थो, सेसा एवं सरचउक्का // 347 // प्रश्नाक्षराणामादिस्थो गकारो विष[म] इति इकारयुक्त गकारमेव लभते / प्रश्नाक्षरादिस्यो ॥धकार स ईकारयुक्तो घकार एव लभते / दकारो विषम उकारयुक्तो दकार एव लभते // 347 // एवं समवग्गाणं, चउक्कया विसमवग्गयाणं च / णायचा णंतरओ, विसमा (प० 219, पा० 1] विसमाण संजोए // 348 // समस्वरेण] युक्तसमाक्षरस्तमेव लभते / विस(ष)मस्वरेण युक्तो विषमाक्षरो लभ्यते / एवं सर्वे ककारादयो हकारान्ताः समवरे(अ)र्युक्ताः समाक्षरास्तमेव लभन्ते / विषमस्वरैयुक्ता ॥विषमाक्षरास्त एव लभ्यन्ते // 348 // समसंजोएण समो, लभइ अ विसमो य विसमसंजोए / वग्गे दिट्ठो एसो, भणिओ वग्गक्खरविा प० 219, पा० 2 ]भाओ // 349 // समस्वरयोगे व्यंजनं समं लभ्यते / स्वरं च विषमस्वरसंयोगे उत्तरत्वाद् विषमाक्षरो लभ्यते / स्वरश्च विषम एव प्राग्व[दर्थः / ततोऽक्षरस्वरविभागे लब्धिरिति // 349 // // संकट-विकटं समाप्तम् // वग्गक्खरा तिपु(गु)णिया, खेवो पढमक्खरस्स वग्गंमि / तिसु चउसु अधो अढे, तंमि य णा[मक्खरं वग्गे // 350 // प्रश्नाक्षराः। एवं वर्गाक्षराः / प्रश्नाक्षराणां विद्यमानस्वराणां या संख्या तामेकीकृत्य सु(त्रि)गुणां कृत्वा प्रश्नाक्षराणां ककारादीनां हकारांतानां अन्यतमादौ दृष्टा पूर्वतृ (त्रि)गुणितपिंडात् पंच प्रक्षिप्य ये ककारादीनां हकारांतानां [प० 220, पा० 1 ]प्रश्नाक्षराणामन्यतमादौ दृष्टे तस्मिन्नेव संख्या पिंडाख्या चतुरक्षिप्यास्ताभिर्भागेऽपहृते शेषे तकारादिवर्गो लभ्यते / लब्धानां पुनः सप्तभिर्भागे पल(यल्ल)ब्धं यच्च शेषं तयोः ककारादिवर्गों लभ्यते // 350 // अक्खरसरिसा जोणी, मत्तासरिसं च जाणए रूवं / - एवं सेण विभत्ते, वग्गेण निरूविओ भेओ // 351 // भस्या गाथायां एष पूर्वार्द्धः खण्डितरूपेण उपलभ्यतेऽत्रादर्श। परं अग्रे 85 तमे पृष्ठे इयं गाथा भण्डास्मिका पुनर्किखिता लभ्यते / आदर्शान्तरभेदेनेयं पुनरुक्तिरत्र जाता सम्भाव्यते / (98) Jain Education International For Private & Personal Use Only www.jainelibrary.org