________________
मूलं-१८३/२ . वृ.तस्यतिप्रस्तावात् साधोराय कृतमि त्यत्रबुद्धावादिकर्मविवक्षायांक्त प्रत्ययः, तताऽयमर्थः कर्तु प्रारब्धं, तथा तस्य साधोराय निष्ठित' सर्वथापयासुकीकृतमिति. अत्रविषये चत्वारि' इति चत्वारोभङ्गा भवन्ति, तत्रप्रथमएष एवभङ्गः तस्य कृतं तस्यनिष्ठितं, द्वितीयस्तस्यकृतमन्यस्यनिष्ठितृतीयोऽन्यस्यकृतं तस्स निष्ठितं. चतुर्थोऽन्यस्य कृतमन्यस्य निष्ठितं तत्र प्रथमो व्याख्यातो द्वितीयादीनां तुभङ्गानामयमर्थः। पूर्वतावत्तस्यसाधोरायकर्तुमारब्धंततोदातुःसाधुविषयदानपरिणामाभावतोऽन्यस्य आत्मनःस्वपुत्रा. देवांऽर्थाय निष्ठां नीतं, तथा प्रथमतोऽन्यस्य-पुत्रादेरात्मनो वाऽर्थाय कर्तुमारब्धं ततः साधुविषयदानपरिणामभावतः साधोरायनिष्ठांनीतं,तथाप्रथमतएवान्यस्यनिमित्तंकर्तुमारब्धमन्यस्यैवचनिमित्तंनिष्ठां नीतम.एवमशनेपानेखादिमेस्वादिमेचप्रत्येकंचत्वारश्चत्वारोभङ्गाभवन्ति,तत्र सद्धमसुद्धेय तिआषत्वात शुद्धावशुद्धौ चेति द्रष्टव्यं, तत्र शुद्धी-साधोरासेवनायोग्यौ तौ च द्वितीयचतुर्थभङ्गी, तथाह-क्रियाया निष्ठा प्रधाना.तता यद्यपिप्रथमतःसाधुनिमित्तंक्रिया प्रारब्धातथापिनिष्ठामन्यनिमित्तं नीतेति द्वितीयोभङ्गःसाधोः कल्पत,चतुर्थस्तुभङ्गःशुद्धएव, नतत्रविवादः, अशुद्धौ-अकल्पनीयो.ताचप्रथमतृतीयो.तत्रप्रथमएकान्तेनाशुद्ध एव साध्वर्थ प्रारब्धत्वान्निष्टितत्वाच्च, तृतीये तु भङ्गे यदीयपि पूर्व न साधुनिमित्तं पाकादिक्रियाऽऽरम्भस्तथापि सा साधुनिमित्तं निष्टां नेता, निष्ठा च प्रधानेति न कल्पते । तदेवमाधाकर्मस्वरूपमुक्तं, साम्प्रतमशनादिरूपस्याधाकर्मणः सम्भवं प्रतिपिपादयिषुः कथानकं रूपकषट्केनाह. मू. (१८४) कोदवरालगगामे वसही रमणिज्न भिक्खसज्झाए।
___ खेत्तपडिलेहसंजय सावयपुच्छुज्जुए कहणा॥ मू. (१८५) जुज्जइ गणस्स खेत्तं नवरि गुरूणं तु नत्थिपाउगं।
सालित्तिकए रुंपण परिभायण निययगेहेसु॥ मू. (१८६) वोलिता ते व अन्ने वा, अडतातत्थ गोयरं।
सुणंति एसणाजुत्ता, बालादिननसंकहा॥ मू. (९८७) एए तेजेसिमो रद्धो, सालिकरो घरे घरे।
दिन्नो वा से सयं देमि. देहि वा बिंइत वा इमं । म. (१८८) थक्के थक्कावडि अभत्तए सालिभत्तयं जायं।
मज्झयपइस्समरण, दियरस्सयसेमयाभज्जा। मू. (१८९) चाउलादगपि से देहि.सालीआयामकंजियं।
किमयति कयं नाउं, वज्जतऽन्नं वयंतिवा॥ वृ.इहसङ्कलानामग्रामः तत्रजिनदत्तनामाश्रावकतस्य भार्या जिनमति,तत्र चग्राम कोद्रवारालंकाश्च प्राचुरणात्पद्यन्त इतितषामव करंगही २ भिक्षार्थमटन्तःसाधवालभन्ते, वसतिरपिरीपशुपण्डकविवर्जिता समभूतलादिगुणरतिरमणीया कल्पनीया च प्राप्यने, स्वाध्यायोऽपि तत्र वसतामविघ्नमभिवर्द्धत, केवलं शाल्यांदनानप्राप्यते इति न केचनापिसूरयोभरेण तत्रावतिष्ठन्ते।अन्यदाचसङ्कलग्रामप्रत्यासन्ने भद्रिला. भिधाने ग्रामकचिन्यूरय:समानग्मुः,तश्नगलग्रामक्षेत्रप्रत्युपक्षणायसाधवःप्रेष्यन्त, माधवोऽपितत्रागत्य यथागमंजिनदत्तस्यपाधैवसतिमयाचिषत, जिनदत्तेनापियसाधुदर्शनसमुच्छलितप्रमोदभरसमुभिन्नरो. माश्चकचकितगात्रेणतेभ्योवसतिःकल्पनीयाउपदेशि,साधवश्चतत्रस्थिताः, यथागमंभिक्षाप्रवेशनेनबहिर्भूमी स्थण्डिननिरीक्षणेन च सकलमपि ग्रामंप्रत्युपेक्षितवन्तः जिनदत्तोऽपि च श्रावको वसतावागत्य यथाविधि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org