________________
___ २३५
नमो नमो निम्मल दंसणस्स पंचम गणधरत्री सुधर्मास्वामिने नमः॥
४१ पिण्डनियुक्तिः (मूलसूत्र)
-
सटीकं
[द्वितीयं मूलसूत्र] भद्रबाहुस्वामि रचितं मूल (नियुक्तिः) + भाष्यं + मलयगिरिआचार्य रचिता वृत्तिः
जयति जिनवर्द्धमानः परहितनिरतो विधूतकर्मजरजाः।
मुक्तिपथचरणपोषकनिरवद्याहारविधिदेशी॥ नत्वा गुरुपदकमलं गुरूपदेशेन पिण्डनियुक्तिम।
विवृणोमिसमासेनस्पष्टं शिष्यावबोधाय॥ द. आह-निर्युक्तयो न स्वतन्त्रशास्त्ररूपाः किन्तु तत्तत्सूत्रपरतन्त्राः, तथा तद्व्युत्पत्त्याश्रयणात, तथाहि-सूत्रोपात्ताअर्थाःस्वरूपेणसम्बद्धा अपिशिष्यान, प्रतिनियुज्यन्ते-निश्रितं सम्बद्धा उपदिश्यं व्याख्यायन्ते यकाभिस्ता नियुक्तयः, भवताऽपि च प्रत्यज्ञायि- 'पिण्डनियुक्तिमहं विवृणोमि,' तदेषा पिण्डनियुक्तिः कस्य सूत्रस्य प्रतिबद्धेति ?, उच्यते, इंह दशाध्ययनपरिमाणथूलिकायुगलभूषितो दशदै कालिको नाम श्रुतस्कन्धः, तत्र च पञ्चमध्ययन पिण्डैषणानामकं, दशवैकालिकस्य च नियुक्तिचतुर्दशपूर्वविदाभद्रवाहुस्वामिनाकृता,तत्रपिण्डेषणाभिधपञ्चभिधपञ्चमाध्ययननियुक्तिरतिप्रभूतग्रन्थत्वात्पृथक् शास्त्रान्तरमिव व्यवस्थापिता, तस्याश्च पिण्डनियुक्ति रिति नाम कृतं, पिण्डैषणानियुक्तिः, पिण्डानियुक्ति रितिमध्यमपदलोपिसमासाश्रयणाद, अत एव चादावत्र नमस्कारोऽपिन कृतो. दशवैकालिकनियुक्त्यन्तर्गतत्वेन तत्र नमस्कारेणैवात्र विघ्नोपशमसम्भवात, शेषा तु नियुक्तिर्दशवैकालिकानियुक्तिरिति स्थापिता । अस्याश्च पिण्डनिर्युक्तेरादाबियधिकारसङ्ग्रहगाथा
पिडे उग्गमउप्पायसेणा जोयणा पमाणं च।
इंगाल थूम कारण अट्टविहा पिंडनिजुत्ती।। वृ. 'पिण्ड संधाते' पिण्डनं पिण्डः सङ्गातो बहनामेकत्रसमुदायइत्यर्थः समुदाय समुदायिभ्यःकथश्चिदभिन्न इति त एव बहवः पदार्था एकत्र समुहिताः पिण्डशब्दनोच्यते. स च पिण्डा यद्यपि नामादि भेदादनेकप्रकारो वक्ष्यंत तथाऽपीहसंयमादिरूपभावपिण्डोपकारका द्रव्यपिण्डो गृहीप्यते, सोऽपि चद्रव्य पिण्डा यद्यप्याहारशय्योपधिभेदात् त्रिप्रकारः, तथाऽप्पत्राहारशुद्धेः प्रकान्तत्वादाहाररूप एवाधिकरिष्यत, ततस्तरिमन्नाहरररूपे पिण्ड विषयभूते प्रयमत उद्गमो वक्तव्यः, तत्र उद्गमः उत्पत्तिरित्त्यर्थः, उद्भशब्देन चइह उद्गमगतादाषा अभिधीयन्त, तथाविवक्षणात्,ततोऽयंवाक्यार्थः-प्रथमतउद्गमगताआधाकर्मिकादया दोषावक्तव्याः, ततः उप्पायण'त्ति उत्पादनुत्पादना, धात्रीत्वादिभिः प्रकारैःपिण्डस्यसम्पादन मितिभावः, सा वक्तव्या, किमुक्तं भवति । - उद्गमदोषाभिधानानन्तरमुत्पादनादोषा धात्रीत्वादयो वक्तव्याः, तत 'एसण'त्तिएषणमेषणासावक्त व्या. एषणा त्रिधा-तद्यथा-गवेषणषणाग्रहणैषणाग्रासैषणाच, तत्र गवेषणे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org