________________
२४८
पिण्डनियुक्तिः-मूलसूत्रं रामायकापसाभितः ?, ततः समस्तकामिनीनां प्रार्थयमानानां सललितदर्शिततिग्रग्वलिताक्ष निरीक्षणा
भाटनव्याजोपदर्शितकक्षामूलसद्धत्ततारमणीययपीनकठिनपयोधराविस्तारगम्भीरनाभीप्रदेशपरिभावनतोऽवश्यं ब्रह्मचर्यादपभ्रंशमधिश्रयते, तथा स्थानस्थापनम्, इयमत्र भावना-यदि नाम कथश्चित्तवेदितया संयमविषयनिष्प्रकम्पधृत्यवष्टम्भतो नब्रह्मचर्यादपभ्रधिश्रयते,तथा अस्थानस्थापनम्, इयमनभावना-यदिनाम कथश्चित्तत्त्ववदितयासंयमविषयनिष्पकम्पध्रत्यवष्टम्भतोनब्रह्मचर्यादपभ्रश्यति,तथाऽपिलोकेनसोऽस्थाने स्थाप्यते, यथा नूनमयं कामी, कथमन्यथाऽऽन्मानमित्थं भूषयति ?. न खल्वकामी मण्डनप्रियो भवतीति, तथा संपातिमानांमक्षिकादीनां प्रक्षालनजलादिषु निघततं वायोश्च वधः' विनाशो भवति, तथा 'प्लावनेन प्रक्षालनजलपरिष्ठापनेपृथिव्यारेल्लणेन, भूतोपघातः' पृथिव्याश्रितकीटिकादिसत्त्वोपमर्दोभवति,तस्मान्न ऋतुबद्धे, कालेवस्त्रप्रक्षालनीयम्॥ननेतेदोषावर्षाकालदर्वागपिधावनेसम्भवन्तिततस्तदानीमपिनचीवराणि प्रक्षालनीयानि. तन्न. तदानीं चीवराप्रक्षालनेऽनेकदोषसम्भवात तानवाहमू. (३२) अइभार चुडण पणए सीयलपाउरणजीरगल्लन्ने ।।
ओहावणकायवहो वासासु अधोवणे दोसा ॥ वृ. इह वर्षाकालदांगपि यदि वासांसिनप्रक्षाल्यन्ते तदानीम् 'अतिभारः' गुरुत्वं वस्त्राणां भवति, तथाहि-वासंसि मलाविद्वानि यदा जलकणानुपक्त समीरणमात्रेणापि स्पृष्टानि भवन्ति तदाऽपि स मलः ल्लिन्नीभूय-दृढतरं वस्त्रेषुसम्बन्धमापद्यते, किं पुनर्वर्षासुसवतः सलिलमयीषु?,ततोवर्षासुल्लिन्नमलसम्पर्कतोवासांसिगप्तरभाराणिभवन्ति,तथा'चुडणन्तिवाससांवर्षाकालदगिप्यधावनेवर्षासुजीर्णता भवतिशाटोभवतीत्यर्थः, किमुक्तं भवति?-यदिनामवर्षाकालदव्यांगपिवस्त्राणिनप्रक्ष्याल्यन्तेततोवर्षासु तेषामलल्लिन्नतयाजीर्णताभवनेनशाटोभवति,नचवर्षास्वभिनववस्त्रग्रहणं. नचाधिक-, मलस्याद्रीभावतः, 'पनकः वनस्पतिविशेषःप्राचुर्येणोपजायते,तथाचसतिप्राणिव्यापादनप्रसक्तिः , तथानिरन्तरंसर्वतःप्रसरण निपतति वर्षे शीतल च मारुते वाति मलस्याद्रीभावतः शीतलीभूतानां वाससां प्रावरणे भुक्ताऽऽहारस्याजीर्णतायाम-अपरिणती ग्लानता' शरीरमान्द्यमुज्जृम्भते,तथाचसतिप्रवचनस्या-प्रभाजना,यथाअहो वठरशिरोमणोऽमी तपस्विनो नपरमार्थतस्वत्त्ववेदिनो ये नाम वर्षास्वप्रक्षालितानां वाससां परिभोगे मान्यपुपजायतेइत्येतदपिनावबुध्यन्तेतेपृथग्जनापरिच्छेद्यस्वर्गापवर्गमार्गमवगच्छन्तीतिदुःश्रद्धयं, तथा वर्षास्वप्रक्षालितानि वस्त्राणि प्रावृत्य भिक्षाद्यर्थं विनिर्मात्सय साधोमेघवृष्टौ मलिनवस्त्रकम्बलसम्र्पकताऽप्कायविराधना भवति, एते 'वर्षास्थिति वर्षाकालप्रत्यासन्नोऽपिकालो वर्षा इच्युच्यते. तत्सामीप्यात. भवति च तत्सामीप्यात्तच्छन्दव्यपदेशी तथा गङ्गायां घोष इत्यत्र, ततो वर्षासु' व प्रत्यासन्नेकाले वस्त्रादीनामप्रक्षालनदोषाःतस्मादवश्यंवर्षाकालदर्वागवासांसिप्रक्षालनीयानि।यंचसम्पातिमसत्त्वापवा. तादया दोषाधीवरप्रक्षालन प्रागक्तास्तऽपि सूनाक्तनात्या यतनया प्रवत्र्तमानस्य न सम्भवन्तीति वंदतिव्यम । या हि सूत्राज्ञामनुसृत्य यतनया यम्पक प्रवर्तते स यद्यपि कश्चित्प्राण्युपमईकारी तथापि नामा पापभागभवति,नापितीव्रप्रायश्चित्तभागी, सूत्रवहुमानतोयतनयाप्रवर्त्तमानत्वात्.वक्ष्यतिचसूत्रम्- 'अपत्ते च्चिय वासेसव्वं उवहिंधुवंति जयणाए' इति ततोनकश्चिद्दोषः नापितदावस्त्रप्रक्षालने वकुशंचरणं सूत्राशया प्रवर्त्तमानत्वात्. नाप्यस्थानस्थापनदोषो, लोकनामपि वर्षासु वाससामप्राक्षलेन दोषपरिज्ञानभावात न चैतेऽनन्तरोक्ता अतिभारादयो दोषा ऋतुबद्धे कालेवाससामप्रक्षालने सम्भवन्ति, तस्मान तदा प्रक्षालन युक्तमिति स्थितम् ।। सम्प्रति वर्षाकालदगिपि यावानुपधिरुत्कर्षतो जघन्यतश्च प्रक्षालनीयो भवति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org