________________
३९८
पिण्डनियुक्तिः- मूलसूत्र मू. (६२७) आयराभयदाया अभिक्ग्वगहणमि ग्वाभण नपुस।
लोगदगुंछा संका एरिसया नूनमएऽवि ।। वृ.नपुंसकभिक्षांप्रयच्छति आत्मपरोभयदोषाः, तथाहि-नपुंसकात, अमीक्ष्ण भिक्षाग्रहणेऽतिपरिचयो भवति, अतीव परिचयाच तक्य नपुंकस्य साधोवक्षिोभो-वेदोदयरूप- समुपजायते. ततो नपुंसकस्य साधुलिङ्गायासेवनन द्वयस्यापिमैथुनसेवया कर्मबन्धः अमीक्ष्णग्रहणशब्दोपादानाचकदाचिदिभक्षाग्रहणे दोषाभावमाह परिचयाभावात्, तथा लोके जुगुप्मा यथते नपुसंकादपि निकृष्टादिभक्षामाददत इति, साधूनामप्युपरि जनस्य शङ्का भवति-यथतेऽपि सादवो नूनमीद्दशाः-नपुंसकाः, कथमन्यथा अनेन सह भिक्षाग्रहणव्याजनाऽतिपरिचयं विदधत इति?। सम्प्रति गुर्विणीबालवत्से आश्रित्य दोषानुपदर्शयति. मू. (६२८) गुम्विणि गब्भे संघट्टणा उउटुंतुवेसमाणीए।
बालाईंमंसुंडग मज्जाराई विराहेजा।। वृ.गुर्बिण्यामिक्षादानार्थमत्तिष्ठन्त्याभिक्षां दत्त्वास्वस्थान उपविशन्त्याश्च गम्भे'गर्भस्य ससट्टन' सभालनं भवति, तस्मान्न ततो ग्राह्य, बालाई मुंसुडगं'त्ति, अत्राऽऽत्वाद्वत्यासेन पदयोजना, बाल मिति शिशुभूमौमश्चिकादौवानिक्षिप्ययदिभिक्षांददातितहितंबालं मगारादिः विडालसारमेयादि- 'मांसैदुकादि' मांसखण्डं शशकशिशुरिति वा कृत्वा विराधयत विनाशयेत्, तथाऽऽहारखरण्टितौ शुष्को हस्तौ कर्कशौ भवतः ततो भिक्षा दत्त्वा पुनर्दाच्या हस्ताभ्यां गह्यमाणस्य बालस्य पीडा भवेत, ततो बालवत्सातोऽपि न ग्राह्यम् । भुानां मथ्नतीं चाश्रित्य दोषानाहमू. (६२९) भुंजती आयमणे उदगं छोट्टी य लोगगरिहा य।
धुसुलती संतत्ते करंमिलित्ते भवे रसगा॥ वृ. भुञ्जाना दात्री भिक्षादानार्थमाचमनं करोति, आचमने च क्रियमाणे उदकं विराध्यते, अथ न करीत्याचमनंतर्हि लोकछोटिरितिकृत्वागास्यात् तथा घुसुलती' दध्यादिमग्रतीयदितद्दध्यादिसंसक्तं मथ्नातितर्हितनसंसक्त दध्यादिनालिप्ते करेतस्याभिक्षांददत्यास्तेषांरसजीवानांवधोभवति, ततस्तस्या अपि हस्तान्न कल्पते । सम्प्रति पेषणादि कुर्वत्या दोषानुपदर्शयतिमू. (६३०) दगबीए संघट्टण पीसणकंडदल भज्जणे डहणं।
पिंजंत उंचणाई दिन्ने लित्ते करे उदगं ।। वृ.पषणकण्डनदलनानि कुर्वाना हस्तादिभक्षाग्रहणे उदकबीजसचट्टनं स्यात. तथाहि-पिंषन्ती यदा भिक्षादानायांत्तिष्ठति तदा पिष्यमाणतिलादिसक्ताः काचिन्नखिकाः सचित्ता अपि हस्तादौ लगिताः सम्भवन्ति तता भिक्षादानाय हस्तादि प्रस्फाटन भिक्षा वा दत्त्वा भिक्षासम्पर्कतस्तासां विराधना भवति. भिक्षा च दन्वा भिक्षावयववरण्टिना हस्ता जलन प्रक्षालयत, ततः पेषण उदकर्बाजसट्टनम्. एवं कण्डनदलनयापि यथायागं भावनाय, तथा भर्जन भिक्षा ददत्या वेलालगनन कडिल्लप्तिगाधूयंत. ततस्यवाप्यदकं विनश्यतीति न ततोऽपि भिक्षा कल्पते । षट्कायव्यग्रहस्तादिपञ्चकस्वरूपमाह. मू. (६३१) लाणं टग अगनि वा फलाइमच्छाइ सजिय हत्थंमि।
पाएणोगाहणया संघट्टणे सेसकाएणं॥ मू. (६३२) खणमाणी आरभए मज्जइघोयइव सिंचए किंचि।
छेयविसारणमाई छिंदड छट्टे फुरुफुरते ।।
a alla illa alba
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org